SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ - - - प्रियदर्शिनी टीका. अ० ३२ प्रमादस्थानवर्णने तृष्णाक्षयवर्णनम् ५६९ अस्य हि प्राप्तमाया मुक्तिर्भवति । ज्ञानावरणं कर्म क्षणेन समयमात्रेण क्षपयति, तथैव-तद्वदेव यत् कर्मदर्शनमावृणोति, तद् दर्शनावरणमपि क्षणेन क्षपयति । यच्च कर्म अन्तराय-दानादि विषयकं विघ्नं प्रकरोति, तत् अन्तरायनामकं कर्म क्षणेन क्षपयति, वीतरागो हि क्षपितमोहनीयस्तीर्णमहासागर जीववत् , श्रमसंयुक्तोऽन्तमुंहत्तं विश्रामं प्राप्य, तस्यान्तर्मुहूर्त्तस्य चरमसमयद्वयमध्ये प्रथमसमये निद्रापचले, देवगत्यादिनामकर्मप्रकृतीश्च क्षपयति, चरमसमये च ज्ञानाऽवरणादित्रयं क्षपयति ॥ इस गुणस्थानमें रहकर यह जीव (खणेणं नाणावरणं खवेइ-क्षणेन ज्ञानोवरणं क्षपयति) एक समयमें ज्ञानावरण कर्मका क्षय कर देता है । (तहेवतथैव) इसी तरह (जं दरिसणं आवरेइ-यत् दर्शनम् आवृणोति) एक समयमें दर्शनगुणको रोकनेवाले दर्शनावरणी कर्मको नष्ट कर देता है। (जं अंतरायं पकरेइ कम्म खवेइ-यत् अन्तरायं प्रकरोति कर्म क्षपयति) तथा जो दानादिकमें अन्तराय डालनेवाला कर्म है उसको भी एक समयमात्रमें क्षपित कर देता है। इस तरह प्रथम मोहनीयकर्मको क्षय करके तीर्ण महासागरवाले जीवकी तरह यह श्रमसंयुक्त होनेके कारण एक अन्तर्मुहूर्ततक विश्राम करके फिर उस अन्तर्महर्त्तके अन्तिम दो समयों. मेंसे प्रथम समयमें निद्रा, प्रचला, तथा देवगत्यादिक नाम कर्मकी प्रकृतियोंको नष्ट कर देता है तथा चरम समयमें ज्ञानावरणादिक त्रिकको नष्ट करता है ॥१०८॥ તેને નિયમિત મુક્તિ પ્રાપ્ત થાય છે. એ ગુણસ્થાનમાં રહીને એ જીવ all नाणावरणं खवेइ-क्षणेन ज्ञानावरणं क्षपयति मे समयमा ज्ञाना१२९॥य भनी क्षय ४२॥ है छे. तहेव-तथैव मा प्रमाणे जं दरिसणं आवहेइ-यत् दर्शन आवृणोति मे समयमा शनगुने रोना२ शनावरणीय भनी नाश ४२ हे छ ताजं अंतरायं पकरेइ कम्मं खवेइ-यत् अंतरायं प्रकरोति कर्म क्षपयति न भi અંતરાય નાખનાર કર્મ છે તેને પણ એક સમય માત્રમાં ક્ષય કરી દે છે. આ પ્રમાણે પ્રથમ મેહનીય કમનો ક્ષય કરીને મહાસાગરને તરેલા જીવની માફક એ શ્રેમસંયુક્ત થવાના કારણે એક અંતમુહૂર્ત સુધી વિશ્રામ કરીને પછી એ અંતમુહૂર્તના અંતિમ બે સમયમાંથી પ્રથમ સમયમાં નિદ્રા, પ્રચલા તથા દેવગત્યાદિક નામકર્મની પ્રકૃતિઓને નષ્ટ કરી દે છે તથા ચરમ સમયમાં शाना२णीय त्रने नष्ट ४२ छे.॥ १०८ ॥ उ०७२ उत्तराध्ययन सूत्र :४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy