SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३० प्रकारान्तरेण क्षेत्राधमौदर्यवर्णनम् तथा - ' वाडेसु' इत्यादि - वाटेषु वा वृत्ति - वरण्डकादि वेष्टितगृहसमूहात्मकेषु वा, रथ्यासु - सेरीषु ' महल्ला ' इति भाषा प्रसिध्धेषु वा, तथा गृहेषु वा, एवं अमुना प्रकारेण, स्वेच्छानुसारेण एतावत् = नियतपरिमाणकं क्षेत्रं कल्पते-पर्यटितुं क्षेत्रं मर्यादितं करोति । एवमादि - ईदृशमन्यदपिगृहशालादिकं पर्यटितुं मर्यादितं करोति । एवम् अनेन ग्रामनगरादिषु मर्यादाकरणेन क्षेत्रेण = क्षेत्र हेतुकम् अवमौदर्य भवति । इदमत्रबोध्यम् - ग्रामनगरादिषु क्षेत्रेषु मर्यादितेष्वपि ममत्वादिकरणे तु अवमौदर्यतपो विनश्यतीति ॥ १८ ॥ ३९५ पुनरन्यप्रकारेण क्षेत्रावमौदर्यमाह - मूलम् - पेडा ये अपेडा, गोमुत्ति पयंग वीहिया चेवं । संवुक्का वहा यय, गंतु पच्चागंया छेडा ॥ १९॥ छाया - पेटाच अर्धपेटा, गोमूत्रिका पतङ्गवीथिका चैव । शम्बूकावर्ता आयतं, गला प्रत्यागता षष्ठी ॥ १८ ॥ टीका-' पेडा' इत्यादि - बेटा - पेटेव पेटा, पेटिकावच्चतुष्कोणा क्षेत्रान्तर्गतमञ्जूषा कतिक गृहेष्वेव 'वाडेसु' इत्यादि । अन्वयार्थ - ( वाडेसु ~ वाटेषु) वाटमें, वरण्डा आदिसे वेष्टित गृहसमूहात्मक स्थान में, ( रत्थासु - रथ्यासु वा) रथ्याओं - गलियों में, (घरेसु - गृहेषु) तथा घरों में ऐसा नियम कर लेना कि ( एवमित्तियं खेत्तं - एवमे तावत क्षेत्रम्) 'मैं इतने ही क्षेत्रमें जाऊँगा - इतने ही गृहशाला आदिमें गोचरीके लिये पर्यटन करूँगा' इस प्रकारकी क्षेत्रकी मर्यादारूप यह क्षेत्रकी अपेक्षा ऊनोदरी है। यदि मर्यादित ग्राम नगर आदि क्षेत्रोंमें भी साधु मम करता है तो वह अपने अवमौदर्य तपको नष्ट करता है ॥१८॥ तथा - " वाडेसु ” इत्यादि । " मन्वयार्थ - वाडेसु - वाटेषु वाटसां यारे मान्नुथी वडी बाजी सेवामां आवेद लूभिभां रत्थासु - रथ्यासु वा गसियामा तथा घरेसु-गृहेषु धरोमां येव। नियभ श्री देवेा है, हु एत्रमित्तियं खेत्तं - एवमेतावत्क्षेत्रम् आटलान क्षेत्रमां शि. આટલાજ ઘરમાં ગેાચરી માટે પર્યટન કરીશ. આ પ્રકારની ક્ષેત્રની મર્યાદા. રૂપ આ ક્ષેત્રની અપેક્ષા ઉનેદરી છે. જો મર્યાદિત ગ્રામ, નગર આદિ ક્ષેત્રોમાં પણ સાધુ મમત્વ કરે તેા તે પેાતાના અવમૌય તપનો નાશ કરે છે. ૫૧૮ાા उत्तराध्ययन सूत्र : ४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy