SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३३० उत्तराध्ययमस्टे ___ सत्यामृषादिभेदेन चतुर्विधा मनोगुप्तिरिति तु प्रागिहैव चतुर्विंशतितमेऽध्ययने भगवता प्ररूपितम् । तया मनोगुप्ततया जीवः किं जनयति ? । भगवानाह-हे शिष्य ! मनोगुप्ततया जीवः, एकाग्यं धर्मे एकान्तत्वं निश्चलतया चित्तस्य धर्म स्थितिं जनयति-उपार्जयति । ततश्च एकाग्रचित्तः धर्मैकनिष्ठचित्तः, खलु जीवः, मनोगुप्तः शुभाध्यवसायेषु प्रवृत्तिमता मनसा गुप्त:-रक्षितः सन् संयमाराधको भवति, तत्र मनोनिरोधस्य प्रधानत्वादिति भावः ॥ ५३॥ मनोगुप्ति मतोमुने वाग्गुत्ति भवतीति चतुःपञ्चशत्तमभेदरूपा तामाहमूलम्-वयगुत्तयाए णं भंते ! जीवे कि जणेइ ? । वयगुत्तयाए निवियारं जगेइ । निध्वियारे णं जीवे वइगुत्ते अज्झप्पजोगसाहणजुत्ते यावि विहरइ ॥सू०५४ ॥ छाया-वाग्गुप्ततया खलु भदन्त ! जीवः किं जनयति ? । वाग्गुप्ततया खलु निर्विकारत्वं जनयति । निर्विकारः खलु जीवः वाग्गुप्तः, अध्यात्मयोगसाधनयुक्तश्चापि भवति ॥ ५४॥ टीका- वयगुत्तयाए' इत्यादि हे भदन्त ! वाग्गुप्ततया-शुभवागुदीरणे न जीवः किं जनयति ?। भगवानाहहे शिष्य ! वाग्गुप्ततया खलु निर्विकारत्वं वितथादि वाग्विकाराभावं जनयति ततश्च निर्विकारो जीवो वाग्गुप्ता प्रवीचाराप्रवीचारभेदेन द्विविधाया वाग्गुप्तेः यह मनोगुप्ति सत्यामृषा आदिके भेदसे चार प्रकारकी होती है यह बात पहिले चोईसवें अध्ययनमें सूत्रकारने कही है। इस मनोगुप्तिसे जीव धर्ममें एकान्तरूपसे स्थिर चित्त बन जाता है। जब यह धर्ममें एकनिष्ठ चित्त बन जाता है तब इसका मन शुभ अध्यवसायसे सुरक्षित बना हुआ प्राणी संयमका आराधक बन अपने जन्मको सफल बना लेता है ॥५३॥ __ मनोगुप्तिवालेको वचनगुप्ति होती है अब चोपनवे बोलमें वचनછે. આ મનોગપ્તિ સત્યાસત્યના ભેદથી ચાર પ્રકારની હોય છે. આ વાત પહેલાં ચાવીસમા અધ્યયનમાં સૂત્રકારે બતાવેલ છે, આ મનગુપ્તિથી જીવ એકાન્ત રૂપથી ધર્મમાં સ્થિર ચિત્તવાળા બની જાય છે, જ્યારે તે ધર્મમાં એકનિષ્ઠ ચિત્ત થઈ જાય છે ત્યારે એનું મન શુભ અધ્યવસાયથી સુરક્ષિત બની જાય છે. આ પ્રમાણે મનથી સુરક્ષિત બનેલ એ પ્રાણુ સંયમ આરાધક બનીને પોતાના જન્મને સફળ બનાવી લે છે. જે પડે છે उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy