SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २९ आहारप्रत्याख्यानफलवर्णनम् ३५ २९९ हारस्य प्रत्याख्यानमित्युभयविधम् , तेन जीवः किं फलं जनयति ? । भगवानाहहे शिष्य ! आहारप्रत्याख्यानेन जीवो जीविताशंसाप्रयोग व्यवच्छिनत्ति, जीविते-प्राणधारणे या आशंसा-अभिलाषस्तस्याः प्रयोगः, करणं जीविताशंसा प्रयोगस्तं व्यवच्छिनत्ति निवारयति। जीविताशंसाप्रयोगं-जीवनेच्छा हेतुकं वाङ्मनःकाययोग व्यवच्छिद्य-परित्यज्य, जीवः आहारमन्तरेण आहारं विना न संक्लिश्यते विकृष्ट-तपोऽनुष्ठानेऽपि जीविताशंसारहितो मुनि ने दुःखमनुभवतीति भावः।। इसी बातको सूत्रकार पैतीसवे बोलमें कहते है-'आहारपच्चक्वाणेणं'। अन्वयार्थ-(भंते-भदन्त!) हे भगवन् ! (आहारपच्चक्खाणेणं जीवे किं जणेइ-आहारप्रत्याख्यानेन जीवः किं जनयति ) आहार के प्रत्याख्यान से जीवको क्या लाभ होता हैं ? उत्तर-(आहारपच्चक्खाणेणं जीवियासंसप्पओगं वोच्छिदइ-आहारप्रत्याख्यानेन जीविताशंसाप्रयोगं व्यवच्छित्ति) आहार के प्रत्याख्यानसे जीव अपने जीवनकी अभि. लाषा करना छोड़ देता है। (जीवियासंसप्पओगं वोच्छिदित्ता जीवे आहारमंरेणं न संकिलिस्सइ-जीविताशंसाप्रयोगं व्यवच्छिद्य जीवः आहारमन्तरेण न संक्लिश्यते) जोवनको इच्छा केहेतुभूत वाङ्गमन एवं काययोग का परित्याग कर वह जीव आहार के विना क्लेश नहीं पाता है अर्थात् विकृष्ट तपके अनुष्ठान में भी जीविताशंसा से रहित मुनि दुःखका अनुभव नहीं करता है। भावार्थ-निरवद्य आहार के अलाभ में सदोष आहार का त्यागकरना तथा तपश्चर्या के निमित्त निरवद्य आहार का लाभ संभवित होने सूत्र४२ पात्रासमा मालमi ४९ -" आहारपच्चक्खाणेणं" त्यादि । मन्वयार्थ-भंते-भदन्त लगवान ! आहारपच्चक्खाणेणं जीवे कि जणेइआहारप्रत्याख्यानेन जीवः कि जनयति माहारना प्रत्याध्यानथी वनेशंस थाय छ १ उत्तरमां-आहारपच्चक्खाणेणं जीवियासंसप्पओगं बोच्छिदइ-आहारप्रत्याख्यानेन जीवितासंशाप्रयोग व्यवच्छिनत्ति माहारना प्रत्याभ्यानथील पोताना ननी ममिलाषा ४२वार्नु छोरा छ, जोवियासंसप्पओगं वोच्छिदित्ता जीवे आहारमंतरेणं न संकिलिस्सइ-जीवितासंशाप्रयोगं व्यवच्छिद्य जीवः आहारमन्तरेण न संक्लिश्यते बननी २ तुभूत वामन मने ययागनी परित्याग કરીને એ જીવ આહાર વગરના કલેશને પામતા નથી. અર્થાત વિકૃષ્ટ તપના અનુષ્ઠાનમાં પણ જીવનથી નિસ્પૃહ બનેલ મુનિ દુઃખને અનુભવ કરતા નથી, ભાવાર્થ-નિરવ આહારના અલાભમાં સદેષ આહારને ત્યાગ કરે તથા તપશ્ચર્યાના નિમિત નિરવદ્ય આહારને લાભ હોવા છતાં પણ એને उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy