SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे १२, प्रत्याख्यानं १३, स्तवस्तुतिमङ्गलं १४, कालपत्युपेक्षणता १५, प्रायश्चित्तकरणं १६, क्षमापणता १७, स्वाध्यायः १८, वाचनता १९, प्रतिप्रच्छनता २०, परावर्तनता २१, अनुप्रेक्षा २२, धर्मकथा २३, श्रुतस्याराधना २४, एकाग्रमनः संनिवेशना २५, संयमः २६, तपः २७, व्यवदानं २८, सुखशायः २९, अपतिबद्धता ३०, विविक्तशयनासनसेवनता३१, विनिवर्तनता ३२, संभोगप्रत्याख्यानं शतिस्तव १० (वंदणए-वन्दनं ) वंदन ११ (पडिकमणे-प्रतिक्रमणं) प्रति क्रमण १२ (काउस्सग्गे-कायोत्सर्गः) कायोत्सर्ग १३ (पच्चक्खाणेप्रत्याख्यानं ) प्रत्याख्यान १४ (थयथुइमंगले-स्तवस्तुतिमंगलं) स्तवस्तुति मंगल १५ (कालपडिलेहणया-कालप्रत्युपेक्षणता ) कालप्रत्युपेक्षणता १६ (पायश्चित्तकरणे-प्रायश्चित्तकरणं) प्रायश्चित्तकरण१७ (खमावणया-क्षमापणता) क्षमापना १८ (सज्झाए-स्वाध्यायः) स्वाध्याय १९ (वायणावाचनता) वाचनता २० (परिपुच्छणया-प्रतिप्रच्छनता ) प्रतिप्रच्छन्नता २३ (परियट्ठणया-परावर्तनता) परावर्तनता २२ (अणुप्पेहा-अनुप्रेक्षा) अनुप्रेक्षा २३ (धम्मकहा-धर्मकथा ) धर्मकथा २४ (सुयस्स आराहणयाश्रुतस्या राधनता) श्रुतकी आराधनता २५ ( एगग्गमणसंनिवेशताएकाग्रमनः संनिवेशना) एकाग्रमनसंनिवेशनता २६ (संजमे-संयमः) संयम २७ (तवे-तपः) तप २८ ( बोदाणे-व्यवदानं ) व्यवदान २९ (सुहसाए-सुखशातः ) सुखशात ३० (अप्पडिबद्धया-अप्रतिबद्धता) अप्रतिवद्धता ३१ (विवित्तसयणासणसेवणया-विविक्तशयनासनसेवशतिस्तवः यतुविशतिस्त५, १० वंदणए-वन्दन बहन, ११ पडिक्कमणे-प्रतिक्रमणं प्रतिभा, १२ काउस्सगे-कायोत्सर्गः ४यो, १३ पच्चक्खाणे-प्रत्याख्यानं प्रत्याध्यान, १४ थयथुइमंगले-स्तवस्तुतिमंगलं स्तवतुति मगर, १५ कालपडि. लेहणया-कालप्रत्युपेक्षणता प्रत्युपेक्षता, १६ पायच्छित्तकरणे-प्रायश्चित्तकरणं प्रायश्चित्त४२९१, १७ खमावणया-क्षमापणता क्षमापनता, १८ सज्झाए-स्वाध्यायः स्वाध्याय, १८ वायणा-वाचनता पायनता, २० परिपुच्छणया-प्रतिप्रच्छनता प्रतिप्रश्छ. नता २१ परियट्टणया-परावर्तनता, ५२२ ना २२ अणुप्पेहा-अनुप्रेक्षा अनुप्रेक्षा,२३ धम्मकहा-धर्मकथा धर्म४या, २४ सुयस्स आराहणया-श्रुतस्याराधनता श्रुतनीमा२।धनता,२५ एगग्गमणसंनिवेसणया-एकाग्रमनःसंनिवेशना मेयतानी माराधना, २६ सजमे-संयमः संयम, २७ तवो-तपः त५, २८ वोदाणे-व्यवदान व्यवहान. २८ सहसाए-सुखशायः सुभात, 30 अप्पडिबद्धया-अप्रतिबद्धता अप्रतिमद्धता, ३१ विवित्तसयणासणसेवणया-विविक्तशयनासनसेवनतावितिशयनासन सेवनता, ३२ उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy