SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे मूलम्-सुयं मे आउसं ! तेणं भगवया एवमक्खायं-इह खलु सम्मत्त परकम नाम अज्झयणं समणेण भगवया महावीरेणं कासवेणं पवेइयं, जं सम्मं सदहित्ता पत्तियाइत्ता रोयइत्ता फासित्ता पालइत्ता तीरित्ता कित्तइत्ता सोहइत्ता आराहित्ता आणाए अणुपालयित्ता बहवे जीवा सिझंति बुझंति मुच्चंति परिनिव्वायंत्ति सव्वदुःखाणमंतं करेंति ॥ छाया-श्रुतं मे आयुष्मन् ! तेन भगवता एवमाख्यातम् । इह खलु सम्य. क्त्वपराक्रमं नामाध्ययनं श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदितम् , यत् -सम्यक् श्रद्धाय, प्रतीत्य, रोचयित्वा, स्पृष्ट्वा, पालयित्वा, तीरयित्वा कीर्तयित्वा शोधयित्वा आराध्य, आज्ञया अनुपाल्य बहवो जीवाः सिध्यन्ति बुध्यन्ते, मुच्यन्ते परिनिर्वान्ति सर्वदुःखानामन्तं कुर्वन्ति ॥ टोका-'सुयं मे आउसं' इत्यादि । हे आयुष्मन् ! हे शिष्य ! मे=मया, श्रुतं श्रवणविषयीकृतं भगवद्वचनमिति शेषः । तेन-लोकत्रयप्रसिद्धेन, भगवता-समग्रेश्वर्यादिगुणसम्पन्नेन श्री महावीरस्वामिना तीर्थकरेण, एवं वक्ष्यमागप्रकारेण, आख्यातं कथितम् । तेन भगवता किमाख्यातम् । इति शिष्यजिज्ञासायामाह-' इह खलु ' इत्यादि । ___ अवयार्थ-(आउसं-हे आयुष्मन् ) शिष्य। (सुयं मे-मे श्रुतम् ) मैंने भगवान् के समीप सुना है । ( तेणं भगवया एवमक्वायं-तेन भगवता एवं आख्यातम् ) समग्र ऐश्वर्यादि गुणसंपन्न उन लोकत्रयप्रसिद्ध तीर्थकर श्री महावीरस्वामीने इस तरह-वक्ष्यमाण प्रकारसे कहा है। क्या कहा ? इस प्रकार की शिष्यकी जिज्ञासा के समाधान निमित्त सुधर्मास्वामी कहते हैं कि (कासवेण समणेण भगवया महावीरेणं इह खलु सम्मत्त परकम नाम अज्झयणं पवेइयं-काश्यपेन श्रमणेन भगवता महा मन्या -आउसं-आयुष्मन् ३ ४५भू ! सुयं मे-मे श्रुतम् में माननी पासेथी सामन्युं छे, तेणं भगवया एवमक्खायं-तेन भगवता एवं आख्यातम् સમગ્ર ઐશ્ચર્યાદિ ગુણસંપન્ન અને ત્રણ લેકમાં પ્રસિદ્ધ તીર્થકર શ્રી મહાવીર સ્વામીએ આ પ્રમાણે–વયમાણ પ્રકારે કહ્યું છે, શું કહ્યું છે? આ પ્રમાણે शिष्यनी शासाना समाधान निमित्त श्री सुधीस्वामी ४ छे ,, कासवेणं समणेण भगवया महावीरेणं इह खलु सम्मत्तपरक्कमे नाम अज्झयणे पवेइये उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy