SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ - उत्तराध्ययनसूत्रे टीका--'एए' इत्यादि--- एतान् अनन्तरोक्तान् , भावान-जीवादीन् पदार्थान् , परेण अन्येन, उपदिष्टान् कथितान् , यः श्रद्दधाति, परेण-कथंभूतेन ? इत्याह--' छउमत्थेण जिणेण वा' इति । छद्मस्थेन-छादयति आत्मस्वरूपमिति छद्म-घातिकर्मचतुष्टयं, तत्र तिष्ठति छद्मस्थ:--अनुत्पन्न केवला, तेन गणधरादिना वा अथवा जिनेन% जयति रागादिनिति जिनः तेन उत्पन्न केवलज्ञानेन तीर्थंकरादिना, स श्रद्धावान् उपदेशरुचिः, उपदेशेन रुचिर्यस्य स तथा, इति एवं ज्ञातव्यः ॥ १९ ॥ तृतीयमाज्ञारुचिमाहमूलम्-रोगो दोसो मोहो, अन्नाणं जस्स अवघ्यं होई। आणाए रोयंतो, सो खेल आणाई नौमं ॥२०॥ छाया-रागो द्वेषां मोहः, अज्ञानं यस्यापगतं भवति । आज्ञया रोचमानः, स खलु आज्ञारुचिर्नाम ॥ २० ॥ टीका---' रागो' इत्यादि। यस्य रागः स्नेहः, द्वेषः अप्रीतिः, मोहः शेषमोहनीयप्रकृतयः, अज्ञानं अब दूसरे उपदेशरुचिका लक्षण कहते हैं-'एएचेव' इत्यादि। अन्वयार्थ-(एएचेवउभावे-एतांश्चैव भावान्)इन्हीं अनंतरोक्त जीवादिक पदार्थों का (जो-यः) जो जीव (परेण छउमत्थेण-परेण छद्मस्थेन) दूसरे छद्मस्थ जीवों द्वारा (व-वा) अथवा (जिणेण-जिनेन ) जिनेन्द्र देव द्वारा मिले हुए उपदेशसे (सद्दहइ-श्रद्दधाति) श्रद्धान करता है वह (उचएसरुइत्ति नायव्यो-उपदेशरुचिरिति ज्ञातव्यः ) उपदेशरुचि नामका दूसरा सम्यग्दर्शन है ॥ १९॥ अब तीसरे आज्ञारुचिका लक्षण कहते हैं-'रागो' इत्यादि । अन्वयार्थ-(जस्स-यस्य)जिस जीवके(रागो दोसोमोहो अन्नाणं रागः मी ५३यिनु सक्ष छ- “ए ए चेत्र" त्यादि स-क्याथ-ए ए चेव उ भावे-एतांश्चैव तु भावान् ४ मनन्तरोत was यहानु जो-यः २ ७३ परेण चउमत्थेण-परेण छद्मस्थेन गीत छभस्थ । द्वारा वा-वा मया जिणेण-जिनेन लिनेन्द्र देव द्वारा भगे अपहेशथी सदहइ-श्रद्दधाति श्रद्धान ४२ छे ते उपएसरुइत्ति नायव्यो-उपदेशरुचिरिति ज्ञातव्यः उपदेश ३यि नाम भी सभ्यपूशन छ. ॥ १८ ॥ हवे alon माज्ञा ३यि ७५हेशनु सक्षम ४९ छ-" रागो" त्याहि. मन्वयार्थ:-जस्स-यस्य २ छपने रागदोसोमोहो अन्नाणं-रागद्वेषमोहः उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy