SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२२ उत्तराध्ययनसूत्रे तमेवाहमूलम्--सो वि' अंतरभौसिल्लो, दोसमेवे पकुव्वई । आयरियाणं तं वयणं, पडिकँलेइ अभिक्खणं ॥११॥ छाया-सोऽपि अन्तरभाषकः, दोषमेव प्रकरोति ।। __ आचार्याणां तद् वचनं, प्रतिकूलयति अभीक्ष्णम् ॥११॥ टीका-'सो वि' इत्यादि। सोऽपि कुशिष्यः आचार्येण-अनुशिष्यमाणः अन्तरभाषका=अन्तरे-गुरु वाक्यान्तराले भाषकः स्वाभिमतप्रकाशको दोषमेव प्रकरोति । आचार्यस्य शिक्षायां दोषमेव प्रकाशयतीत्यर्थः । पुनः स कुशिष्यः आचार्याणां यद् वचनं तद्वचनम् अभीक्ष्णं वारं वारं प्रतिकूलयति-कुयुक्तिभिः विपरीतं करोति । अयं भावः-यदा आचार्याः किंचित् शिक्षावचनं वदन्ति, तदा स कुशिष्यः मुहुर्मुहुरेवं वदति-किं मां यूयं वदत, यूयमेव किं न कुरुत ? इत्यादि ॥ ११ ॥ अब उसीको कहते हैं-'सोवि' इत्यादि । अन्वयार्थ-(मोवि-सोऽपि) वह भी शिष्य (अंतरभासिल्लो-अन्तर भाषकः ) जब आचार्य इसको समझाते बुझाते हैं तब यह बीच २ में बोलकर दोष ही प्रकट करता है अर्थात् आचार्य महाराजकी शिक्षामें भी यह दोष ही प्रकाशित करता है । तथा वह कुशिष्य (आयरियाणां तं वयणं अभिक्खणं पडिकूलेइ-आचार्याणां तवचनं अभीक्ष्णं प्रतिकूलयति) आचार्य जो कुछ इसको कहते हैं उनके वचनको बार बार कुयुक्तियों द्वारा विपरीत किया करता है । अर्थात् आचार्य जब इसको कुछभी शिक्षाकी बात कहते हैं तो यह फौरन प्रत्युत्तरके रूपमें उनसे कह उठता है कि 'आप हमसे क्यों ऐसा कहते रहते हैं आप ही ऐसा वे मेन १ ४९ छे-“ सो वि" त्याह! स-क्याथ-सो वि-सोऽपि मे ५४ शिष्य अंतरभासिल्लो-अन्तरभाषक: જ્યારે આચાર્ય તેને સમજાવે છે ત્યારે તે વચ્ચે વચ્ચે બેલીને દેષ જ પ્રગટ કરતો રહે છે. અર્થાત આચાર્ય મહારાજના સમજાવવામાં પણ તે દેષ જ प्रगट रत। २ छ. तथा न्ये शिष्य आरियाणं तं बयण अभिक्खणं पडिकूलेइआचार्याणां तद्वचनं अभीक्ष्णं प्रतिकूलयति माया तन 2 is सेना વચનને વારંવાર કુયુકિતથી વિપરીત બતાવતે રહે છે. અથવા આચાર્ય એને કાંઈ હિત શિક્ષાની વાત કહે છે, તે તે તરત જ પ્રત્યુત્તરના રૂપથી કહેવા ઉત્તરાધ્યયન સૂત્ર : ૪
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy