________________
१२०
उत्तराध्ययन सूत्रे
दिकं च समीचीनम् ' इत्यादिरूपेण यः स्वात्मानं बहु मनुते स ऋद्धिगौरविक उच्यते । एतादृशः शिष्यो गुरोरादेशेन प्रवर्तते इति । तथा - अत्र = दुशिष्याधिकारे एकः कश्चित् रसगौरवः - रसे - मधुरादिरसे गौरवं यस्य स तथा - रसलोलुपो भवति । एतादृशो हि वाग्लानादिभ्यः समुचिताहारदाने तपोऽनुष्ठानादौ च न प्रवर्तते । तथा - कश्चिदेकः सातगौरविकः - साते - सुखे गौरवं = प्रतिबन्धः - सात गौरवं, तदस्त्यस्य - सातगौरविकः = सुखेच्छुर्भवति । एवंविधः शिष्यो विहारं कर्त्तुं न शक्नोति । तथा-एकः कश्चित् सुचिरक्रोधनः- दीर्घरोषी भवति । एतादृशो हि तपः क्रियानुष्ठानकरणे समर्थो न भवति ॥ ९ ॥
किं च
मूलम् - भिक्खालेसिए ऐगे, एंगे ओमाण भीरुए थे । एगं च अणुसीसम्मि, हेऊहिं कारणेहिं यं ॥१०॥
वस्त्र पात्रादिक बहुत अच्छे हैं' इत्यादि रूपसे अपने आपको बहुत अच्छा मानता है, ऐसे साधुको ऋद्धि गौरविक कहते हैं। ऐसा ऋद्धि गौरविक साधु अपने गुरु के आदेशानुवर्ती नहीं होता है। कोई ( एगे - एकः ) एक साधु ऐसा होता है जो (रसगारवे - रसगौरवः ) रसमें लोलुप होता है । ऐसा रसलोलुपी साधु बाल ग्लान आदिकके लिये आहार देने में एवं तपस्या के अनुष्ठान करनेमें प्रवृत्ति नहीं करता है । ( एगे - एक: ) कोई एक साधु (सायागारविए - सात गौरविकः) ऐसा होता है जो सुखसे लिया होता है जो आचार्यकी आज्ञामें नहीं चलता है। कोई एक साधु (सुचिरकोहणे - सुचिरक्रोधनः ) दीर्घ रोषी होता है। एसा साधु तप संयमकी क्रियाका अनुष्ठान करनेमें समर्थ नहीं होता है ॥ ९ ॥
ઘણાં સારાં છે. ઇત્યાદિ રૂપથી પોતે પોતાની જાતને ખૂબ જ ઉંચી માને છે. એવા સાધુને ઋદ્ધિના ગૌરવવાળા કહેવામાં આવે છે. ઋદ્ધિનું આ પ્રમાણે गौरव ४२नार साधु योताना गुरुना आहेश प्रमाणे वर्तता नथी. अर्ध एगेएकः मे४ साधु सेवा होय छे है, ने रसगारवे-रसगौरवः सभां बोय होय છે. એવા રસàાપિ સાધુ માલગ્લાન આદિના માટે આહાર આપવામાં અને तयस्यानुं अनुष्ठान कुरवामां प्रवृत्ति उश्ता नथी एगे - एकः अर्ध थोड साधु सायागारविए - सातगौरविकः मेवा होय छे हैं, ने मनमोल हाय छे ने वर्धने ते मायार्यांनी आज्ञा प्रमाणे न्यासता नथी । ये साधु सुचिरकोहणेसुचिरक्रोधनः भूम ङोध ४२नार होय छे, सेवा साधु तथ संयमनी डियानुं અનુષ્ઠાન કરવામાં સમથ હોતા નથી. ॥ ૯ ॥
उत्तराध्ययन सूत्र : ४