SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २६ भिक्षाविधिः ९३ चतुर्थम् । तपोहेतोः = चतुर्थभक्तादिरूपतपस्यार्थे च इति पञ्चमम् । तथा शरीरव्युच्छेदनार्थाय = उचितकालेऽनशनं च कर्त्तुं निर्ग्रन्थो निर्ग्रन्थी च भक्तपानगवेषणं न कुर्यात् । इति षष्ठम् । एतैः षडभिः कारणैर्निर्ग्रन्थेन निर्ग्रन्ध्या वा भक्तपानं परित्याज्यम् ॥ ३५ ॥ मुनिर्भक्त पानगवेषणां कुर्वन् केन विधिना कियत्क्षेत्रं पर्यटेतदाहमूलम् - अर्वसेसं भंगं गिज्झा, चक्खुसा पडिलेहए । परमर्द्धजोर्यणाओ, विहारं विहरे मुणी ॥ ३६ ॥ अवशेषं भाण्डकं गृहीत्वा चक्षुषा प्रतिलेखयेत् । परमर्धयोजनाद्, विहारं विहरेन्मुनिः || ३६ ॥ टीका- 'अवसेस ' इत्यादि मुनिः अपशेषम् - निरवशेषं - भिक्षाधानिसहितं समस्तं भाण्डकम् = उपकरणम् चक्षुषा प्रतिलेखयेत् । ततो मुनिः पात्रमादाय परम् उत्कृष्टम् अर्धयोजनतः = चतुर्थभक्तादिरूप तपस्या करनेके लिये ( सरीरवोच्छेपणट्ठाए- शरीरव्युच्छेदनार्थाय ) तथा उचित समयमें अनशन करनेके लिये भक्तपानकी गवेषणा नहीं करना चाहिये । ये छह कारण हैं कि जिनके उपस्थित होने पर साधु अथवा साध्वीको भक्तपानका परित्यागकर देना चाहिये || ३५ ॥ मुनिको भक्तपानकी गवेषणा करते हुए किस विधि से कितने क्षेत्र तक जाना चाहिये यह बात अब सूत्रकार कहते हैं - ' अवसेसं' इत्यादि अन्वयार्थ - मुनि (अवसे सं-अवशेषम् ) भिक्षाधानी सहित समस्त ( भंडगं गिज्झा - भाण्डकं गृहीत्वा ) वस्त्रपात्ररूप उपकरणोंकी पहिले ( चक्खुसा - चक्षुषा ) नेत्रों से ( पडिलेहए - प्रतिलेख येत् ) प्रतिलेखना करे रक्षा भाटे व्यतुर्थ लताहि३य तपस्या १२वा भाटे सरीरवोच्छेयणट्टाए - शरीर ચુઅેફેનાર્થાય તથા ઉચિત સમયમાં અનશન કરવા માટે ભકતપાનની ગવેષણા ન કરવી જોઈએ. આ છ કારણુ છે કે જેના ઉપસ્થિત થવાથી સાધુ અથવા साध्वी तपानना परित्याग उरी हेवे। लेई थे. ॥ उ५ ॥ મુનિએ ભકતપાનની ગવેષણા કરતી વખતે કઈ વિધિથી અને કેટલા ક્ષેત્ર સુધી જવું જોઈએ આ વાત હવે સૂત્રકાર મતાવે છે— " अवसेसं " - त्याहि ! अन्वयार्थ - भुनि अवसेसं - अवशेषम् लिक्षाधानी सहित सघणा भंडगं गिज्जा - भाण्डकं गृहीत्वा वस्त्र पात्र३५ उपरनी पडेसां चक्खुसा-चक्षुषा यांचोथी पडिले हुए प्रतिलेखयेत् प्रतिद्वेषना उरी देवी थे. अर्थात् भिक्षापानी सहित उत्तराध्ययन सूत्र : ४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy