________________
-
-
उत्तराध्ययनसूत्रे मेव मक्तादिगवेषणमापद्येत । तेषां तु तत्तद्देशमचलितभोजनकालएव भिक्षाकालः । उक्तं च
"सइकाले चरे भिक्खू , कुज्जा पुरिसकारियं ।
अलाभुत्ति न सोइज्जा, तवोत्ति अहियासए ॥" छाया-सति काले चरेद् भिक्षुः, कुर्यात् पुरुषकारम् ।
अलाभ इति न शोचेत, तप इति अधिसहेत ॥” इति । षण्णामन्यतमस्मिन् कारणे समुपस्थिते एवं भक्तपानगवेषणं कर्तव्यम् नत्वन्यथा॥३२॥
कारणषट्कमाहमूलम्--वेयण वेयावच्चे, इरियहाए ये संजमहाए ।
तह पाणवत्तियाए, छटुं पुण धम्मचिंताए ॥३३॥ छाया-वेदनायै वैयावृत्त्याय, ईर्थाय च संयमार्थाय ।
तथा प्राणप्रत्ययाय, षष्ठं पुनर्धर्मचिन्तायै ॥ ३३ ॥ टीका-'वेयण' इत्यादि
वेदनायै-वेदना शब्दस्योपलक्षणत्वात् क्षुत्पिपासावेदना समुच्छेदार्थम् , इति भक्तादिककी गवेषणा करनेका प्रसंग प्राप्त होगा। अतः भिन्न २ देशका प्रचलित भोजनकाल ही साधुओंके भिक्षाका काल है ऐसा जानना चाहिये । उक्तंच--
"सइकाले चरे भिक्खू , कुज्जा पुरिसकारियं । अलाभुत्ति न सोइज्जा, तवोत्ति अहियासए।।(दशवै.अ.५उ०२गा.६)
अर्थात्-मुनि देशानुमार भिक्षाके उचित समयमें ही भिक्षाके लिये जावे उत्साहपूर्वक भिक्षार्थ भ्रमगरूप पुरुषार्थ करे कभी भिक्षाका लाभ न होतो 'आज मेरे सहज ही तप हो गया' ऐसा विचार करके सन्तुष्ट रहे॥३२॥ યથા વિહિત કાળમાંજ ભક્તાદિકની ગવેષણ કરવાનો પ્રસંગ પ્રાપ્ત થશે આથી જુદા જુદા દેશને પ્રચલિત ભજનકાળ જ સાધુઓની ભિક્ષાને કાળ છે એવું न ये. खु. ५५ छ
" सइकाले चरे भिक्खू , कुज्जा पुरिसकारियं । अलाभुत्ति न सोइज्जा तवोत्ति अहियासए ॥"
(६२. वै. २१. ५. . २ ॥१) અર્થાત-મુનિ દેશાનુસાર ભિક્ષાના ઉચિત સમયમાં જ ભિક્ષાના માટે જાય અને ઉત્સાહ પૂર્વક ભિક્ષાર્થ ભ્રમણરૂપ પુરુષાર્થ કરે કઈ વખત ભિક્ષાને લાભ ન થાય તે “ આજે મારાથી સહેજે જ તપ થઈ ગયું” એ વિચાર કરીને સન્તુષ્ટ રહે. ૩૨
उत्तराध्ययन सूत्र:४