SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ ९०३ - प्रियदर्शिनी टीका अ. २३ श्रीपार्श्वनाथचरितनिरूपणम् छाया--समागता बहवस्तत्र, पाषण्डा: कौतुकान्मृगाः । गृहस्थानामनेकाः, साहस्यः समागताः ॥१९॥ टीका--'समागया' इत्यादि । तत्र-तिन्दुकोद्याने कौतुकात्-कोतूहलात् मृगाः मृगा इव मृगाः-अज्ञानिनो बहवः-अनेके पाषण्डाः अन्यतीथिकाः परिव्राजकादयः समागताः। तथागृहस्थानाम् अनेकाः साहस यः अनेकसहस्रसख्यका गृहस्था अपि समागताः॥१९॥ किच-- मूलम्--देवदाणवगंधव्वा, जक्खरक्खेसकिन्नरा । अदिसौण यं भृयाणं, आँसि तत्थ समागमो ॥२०॥ छाया-देवदानवगन्धर्वा, यक्षराक्षसकिन्नराः । ___ अदृश्यानां च भूतानाम् , आसीत्तत्र समागमः ॥२०॥ टीका-'देवदाणव' इत्यादि। तत्र तिन्दुकोद्याने देवदानग्गन्धर्वाः, तत्र-देवाः वैमानिकाः, दानवाःभवनपतयः, गन्धर्वाः व्यन्तरदेवविशेषाः, समागताः, च-पुनः यक्षराक्षस श्रावस्ती में दोनों के समागम का वृत्तान्त फैलने पर जो हुवा सो कहते हैं--समागया' इत्यादि। __ अन्वयार्थ--(तत्थ-तत्र) उस तिन्दुक उद्यान में (कोउगा-कौतुकात् ) कौतृहल से (मया-मृगाः) अनेक अज्ञानी जन (बहू-बहवः) अनेक(पासंडा -पाषण्डाः) अन्यतीर्थिक परिव्राजक जन (समागया-समागताः) आये। तथा (गिहत्थाण मणेगाओ साहस्सीओ समागया-गृहस्थानाम् अनेकाः साहम्रयः समागताः) हजारों गृहस्थजन भी आकर एकत्रित हो गये ॥१९॥ फिर भी--'देवदाणव'० इत्यादि । अन्वयार्थ--(तत्थ-तत्र) उस तिन्दुक उद्यान में (देवदानव गंधवादेवदानवगंधर्वा,) देव-वैमानिक देव दानव-भवनपति देव गन्धर्व શ્રાવસ્તીમાં બન્નેના સમાગમને વૃત્તાંત ફેલાઈ જતાં જે બન્યું તેને કહે છે. --"समागया" त्यादि ! मक्याथ तत्थ-तत्रये तिन्दु धानमा कोउगा-कौतुकात् तुलसी भने मज्ञानी न बहू-बहवः मने पासंडा-पापण्डाः भी धमना परिवार न समागया-समागताः पापी पांच्या तथा ७०१२। स्थान ५ मावान એકત્રિત થઈ ગયા. ૧૯ पछी ५-"देवदानव" त्या ! ___ अन्वयार्थ -तत्थ-तत्र से तिन् धानमा देवदानवगंधव्वा-देवदानवगंधर्वाः ५-वैमानि हेव, हान-मनपति हेव, ग, व्यन्त२१ वगेरे माव्या उत्तराध्ययन सूत्र: 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy