SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २२ नेमिनाथचरितनिरूपणम् ७८१ शिवरत्नं समारुदो देवमनुष्यपरिवृतो भगवान अरिष्टनेमि द्वारकातः = द्वारकापुर्याः निष्क्रम्य = निर्गत्य क्रमेण रैवतके रैवतकपर्वते समागत्य स्थितः ||२२|| मूलम् - उज्जाणं संपत्तो, ओइण्णो उत्तिमांओ सीयाओ । साहस्सीइ परिवुडो, अभिनिक्खमई उ चित्ताहिं ॥ २३ ॥ छाया - उद्यानं सम्मतः, अवतीर्णः उत्तमायाः शिविकायाः । साहस्त्र्याः परिवृतः, अभिनिष्क्रिामति तु चित्रा ||२३|| टीका -- " उज्जाणं" इत्यादि- तदनु भगवानरिष्टनेमिः रैवतकपर्वतस्य उद्यानं सहस्राम्रणनामक मुद्यानं सम्प्राप्तः= समागतः तत्र उत्तमायाः उत्कृष्टतमायाः शिविकातोऽवतीर्णः तु पुनः 'देवमणुस्स परिबुडो' इत्यादि । अन्वयार्थ - - (तओ - ततः) जब चतुर्विधनिकाय के देव आकर उपस्थित हुए उसके बाद (सीयारयणं समारूटो - शिबिकारत्नं समारूढः ) देवों द्वारा निर्मित उत्तरकुरु नामक श्रेष्ठ पालखी में विराजकर (देव मगुस्तपरित्रुडो - देवमनुष्यपरिवृतः) देव एवं मनुष्यों से परिवृत हुए (भ - भगवान्) भगवान् अरिष्टनेमि (वारगाओ निक्वमिय- द्वारकातः निष्क्रम्य) द्वारकापुरी से निकलकर (रेवयम्मि ठिओ-रैवतके स्थितः ) क्रमशः रैवतक पर्वत पर पधारे ||२२|| 'उज्जाणं' इत्यादि । अन्वयार्थ -- उसके बाद वे (उज्जाणं संपत्ती - उद्यानं सम्प्राप्तः ) Tags पर्वत के सहस्राम्र नामके उद्यान में पहुँचे। वहां पर (उतिमाओ सीयाओ ओइण्णे - उत्तमायाः शिविकायाः अवतीर्णः) उस सर्वो “Zangen afget” vala! मन्त्रार्थ - तओ - ततः न्यारे यारे नियोना हेव खापीने हायर थ गया त्याच्छी सीयारयणं समारूढो-शित्रिकारत्नं समारूढः देवो तैयार उरेल उत्तर ५३ न मनी श्रेष्ट यासजीमा मेसीने देवमणुस्स परिवुडो - देवमनुष्यपरिवृतः देव मने मनुष्योथी घेरायेा मेवा भयवं- भगवान् भगवान अरिष्टनेमि वारगाओ निक्aमिय द्वारकातः निष्क्रम्य द्वारकापुरीथी नीउणीने यासतां यावतां रेवयम्मि ठिओ - रैवतके स्थितः दैवत पर्वत उपर पधार्या ॥२२॥ "उज्जाणं" त्यहि ! पर्तना अन्वयार्थ - या च्छी तेथे उज्जाणं संपत्ती-उद्यानं सम्प्राप्तः सहस्रात्र नाभना उद्यानां योग्य त्यां यहथीने उत्तमाओ सीआओ ओइण्णे उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy