SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २० महानिर्ग्रन्थस्वरुपनिरुपणम् यस्तु मरणसमयेऽपि स्वदुरात्मतां न जानाति तस्य का गतिर्भवतीत्याह-- निरहिया णग्गरूई उँ तस्तं, जे उत्तमहे विवज्जासमेई । इमे वि" से नेत्थि परे विलोएँ, दुहेओ वि से झिज्झंड तत्) लोएँ ॥४९॥ छाया--निरथिका नाग्न्यरुचिस्तु तस्य, य उत्तमार्थे विपर्यासमेति।। अयमपि तस्य नास्ति परोऽपि लोकः, द्विधाऽपि स क्षीयते तत्र लोके ॥४९॥ टीका-'निरट्ठिया' इत्यादि। हे राजन् ! य उत्तमार्थे उत्तमः-उत्कृष्टतमः अर्थः मोक्षरूपो यस्मात्स तस्मिन् श्रुतचारित्रलक्षणे धर्मे विपर्यासं-मोहवशेन विपरीतभावम् एति पामोति, तस्य व्यलिङ्गिनो नाग्न्यरुचिः= नाग्न्ये= श्रामण्ये रुचिरमिलाषो निरथिकैव व्यथैव । निरर्थकत्वमेव दर्शयति-'इमे वि' इत्यादि-तस्य द्रव्यलिगिनोऽयमपि प्रत्यक्षो लोको नास्ति-मोहममादादिपारवश्येन शरीरलेशहेतुके शलुश्चनादि सेवनस्यापि निरर्थकत्वात् । न केवलमयमेव, लोको नास्ति, किन्तु तस्य परोऽपि जो मरण समय में भी अपनी दुरात्मा को नहीं जानता है उसकी क्यागति होती है ? सो कहते है- 'निरट्टिया' इत्यादि। ___ अन्वयार्थ--हे राजन् ! (जे-यः) जो मुनि (उत्तमंटे विवज्जासं एइउत्तमार्थे विपर्यासं एति) उत्तमार्थ में श्रुतचारित्ररूप धर्म में-मोह के वश से विपरीत भावको प्राप्त होता है (तस्स णग्गई निरट्टिया-तस्य नान्य रूचिः निरर्थिका) उसमुनि की-द्रव्यलिंगी साधुकी-नान्य-श्रामण्य में रुचिअभिलाषा व्यर्थ ही जाननी चाहिये। (इमेवि से नत्थि-अयमपि तस्य नास्ति) तथा यह प्रत्यक्षीभूत लोक भी उसका नहीं सधता है केवल જે મરણ સમયે પણ પોતાના દુરાત્માને જાણતા નથી તેની શું ગતિ થાય छ. ते ४ छ.-निरहिया" न्या! सन्याय-3 सन् ! जे-ये रे भुनि उत्तमढे विवज्जासं एइ'-उत्तमाथे વિષ પતિ ઉત્તમ અર્થ માં શ્રુત ચારિત્રરૂપ ધર્મમાં-મોહના વશથી વિપરીત भावने त रै छ. तस्स णग्गरूई निरहिया-तस्य नाग्न्यरूचिः निरथिका द्रव्यलिसी साधुनी-मान्य-श्रामएयभा ३थी-मलिया। व्यor any नये इमे वि से नत्थि-अयमपि तस्य नास्ति तया । प्रत्यक्षभूत ५५ तेनु सधातु नयी ५४त उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy