SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २० मृगापुत्रचरितवर्णनम् इत्थं श्रेणिभूपस्य वचनं श्रुत्वा मुनिराह-मूलम् -- अणाहो मिं महारीय ! नाहो मज्झ नं विजइ । अणुकंपगं सुंहिं वावि, कंची नामि समेमहं ॥९॥ छाया -- अनाथोऽस्मि महाराज, नाथो मम न विद्यते । अनुकम्पर्क सुहृदं वाऽपि, कंचिन्नाभिसमेम्यहम् ||९|| टीका - 'अणाहो' इत्यादि । हे महाराज ! अहम् अनाथोऽस्मि, अतो मम नाथः = योगक्षेमकारी = अलब्धस्य लाभो योगः, लब्धस्य परिपालनं क्षेमः, तत्कारी न कविद् विद्यते । अहं कचिदपि अनुकम्पकम् = अनुकम्पाकारकं जनं सुहृदं = मित्रं वाऽपि न अभिसमेमि=नाभिसंगच्छामि न प्राप्नोमि । मम योगक्षेमकारी कश्चिदप्यनुकम्पकः सुहृद् वा नाभूदतोऽहं प्रत्रजित इति भावः ॥ ९ ॥ ५७९ ० मुख से यह सब बाते सुनना चाहता हूं ॥ ८ ॥ श्रेणिकराजा के वचन सुनकर मुनिराज कहते हैं--'अणाहोमि' इत्यादि । अन्वयार्थ - - (महाराय महाराज !) हे राजा मैं (अणाहोमि-अनाथः अस्मि) अनाथ हूं- मेरा योग क्षेमकारी कोई नहीं है इसी लिये (मज्झ नाहो न विज्जइ-मम नाथः न विद्यते) मेरा कोई नाथ नही है । अलब्ध के लाभ का नाम योग तथा लब्ध के परिपालन करने का नाम क्षेम है । ( अहं कंचि अणुकंपगं सुहिं वावि नाभिसमेम् अहं कंचित् अनुकंपकं सुहृदं वापि न अभिसमे मि) मैं किसी भी दयालु तथा मित्रजन के समीप नहीं गया हूं । अर्थात् मुझे ऐसा कोई भी दयालु तथा मित्रजन नहीं दिखा कि जो मेरे लिये योग क्षेमकारी हुआ हो-अतः अपने को अनाथ समझकर में दीक्षित हो गया हूं ॥ ९ ॥ उत्तराध्ययन सूत्र : 3 एतमर्थं शृणोमि सपना भुमेथी से बात सांभणवानी २छा शत्रु श्रेथिं रामनां वयन सांभणीने भुनिरान आहे - " अणाहोमि" अन्वयार्थ - महाराय - महाराज ! हे राम ! हुं अणाहोमि-अनाथः अस्मि અનાથ છુ, મારા ઉપર ફ્રેમ કરનાર એવું કાઈ નથી આ કારણે મન્ન નાદો ન विज्जइ - मम नाथः न विद्यते भारे। डीई नाथ नथी. असम्पना सालनु नाम योग तथा सम्धनुं परियासन पुरवावाणानु नाम क्षेत्र छे. हुं अहं कंचिअणुकंपगं सुहि वावि नाभिसमेम् - अहं कंचित् अनुकंपकं सुहृदं वापि न अभिसमेमि । पशु हयालु તથા મિત્ર જનની પાસે ગયા નથી. અર્થાત્ મને એવા કાઇ પણ દયાળુ મિત્રજન મળેલ નથી કે જે મારા માટે ચે!ગ ક્ષેમકારી થયેલ હોય. આથી મારી જાતને અનાથ સમજીને મે દીક્ષા અંગીકાર કરી છે. ॥ ૯॥ ॥८॥ त्याहि !
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy