SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २० मृगापुत्रचरितवर्णनम् विषये अत्यन्तपरमः सर्वोत्कृष्टः अतुल निरूपमः, रूपविस्मया रूपविषयमाश्चर्यम् आसीत् अभवत् । 'तु' शब्दः पूरणे ॥५॥ विस्मयस्वरूपमेवाह-- मूलम्--अहो वाणो अहो रूवं, अहो अजस्स सोमया। अहो खंति अहो मुँत्ती, अहो भोगे ' असंगया ॥६॥ छाया--अहो वर्णः अहो रूपम् , अहो आर्यस्य सौम्यता । अहो शान्तिः अहो मुक्तिः, अहो भोगे असंगता ॥६॥ टीका-'अहो' इत्यादि। अस्य आर्यस्य-साधोः अहो ! वर्ण:-सुस्निग्धो गौरादिः, अहो ! अस्य रूपम आकार:. उपलक्षणत्वात् लावण्यं च । मुक्ताफलबच्चाकचिक्ययुक्तमस्य रूपमाश्चर्यजनकम् । उक्तं च-- के रूप को देखकर (राइणो तम्मि संजए-राजस्तस्मिन् संयते) राजा को उस संयत के विषय में बहुत (अच्चतपरमो-अत्यंतपरमो) अधिक तथा ( अतुले स्वविम्हिओ अतुलो रूपविस्मयः ) अतुलरूप विषयक आश्चर्य हुआ ॥५॥ आश्चर्य का कारण कहते हैं--'अहो' इत्यादि । __ अन्वयार्थ--राजाने विचार किया कि-देखो इन (अजस्स-आर्यस्य) मुनिराज का अहो वण्णो-अहो वर्ण:) वर्ण कितना अच्छा सुस्निग्ध एवं गौर है अहो रूवं अहो रूपं रूप एवं लावण्य कितना अच्छा मनमोहक है मुक्त फल । चाकचिक्य के समान इनका रूप वास्तव में आश्चर्यजनक मे कहा भी हैरायणो तम्मिं संजए-राज्ञस्तस्मिन् संयते २०ने संयतना विषयमा भूम अञ्चंत परमो-अत्यंत परमो मधि तथा अतुलो स्वविम्हओ-अतुलो रूपविस्मयः અતુલ રૂપવિષયક આશ્ચર્ય થયું. તે ૫ છે माश्य यवाना २४ने छ.-"हो" त्याह! स-क्याथ-सलमे पिया यो गरे वा ? मा अन्जस्स-आर्यस्य मुनिस. ना अहो कणो-अहो वर्ण: । सुर स्नि५ मने गौरव . तभर बहो रूअहो रूपम् दावष्य ३ मनमा छ ? भुताना यायियती मा भनु રૂપવિ સ્તવમાં આશ્ચર્ય જનક છે. કહ્યું પણ છે કે-- उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy