SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे 3 टीका-'महप्पभावस्स' इत्यादि। हे मुनयः ! महाप्रभावस्य-महान् अत्युकृष्टः प्रभाव: महात्म्यं यस्य स तथोक्तस्य, दुष्करप्रतिज्ञापालनादतिशयमाहात्म्ययुक्तस्य, महायशस:-दिगन्तव्याप्तयशस:, मृगायाः राझ्याः पुत्रस्य मुनेः भाषितं संसारासारत्वदुःखप्रचुरत्वावे दकं वचनं निशम्य-श्रुत्वा, तपः प्रधानम् उपसा द्वादशविधेन प्रधान श्रेष्ठम्, अत एव उत्तमम् उत्कृष्टतम चरित-चारित्रं च निशम्य% श्रुत्वा, तथा-तस्य त्रिलोकविश्रुतं लोकत्रयप्रसिद्धं गतिप्रधान-गतिषु प्रधान गतिप्रधानम्, गतिषु प्रधानभूतां मोक्षरूपां गतिं च निशम्य श्रुत्वा, तथा-धनं च दुःखविवर्धनं दुःख वृद्धिकरं विज्ञाय, सनि धने चौराग्निनुपादिभ्यो भयस्य सर्वदा सद्भावाद् धनस्य दाखविवर्धकत्वं विज्ञेयम्। तथा ममत्वबन्धं मातापित स्त्रीपुत्रादिषु ममत्वबन्धनं च महाभयावह-महाभयजनक विज्ञाय, स्वजनादि ममत्वबन्धो हि प्राणिनं नरके . इसी बात को पुनः प्रकारान्तर से उपदेश के रूप में दो गाथाओं से कहते हैं-'महप्पभावस्स' इत्यादि । अन्वयार्थ-हे मुनिजनो! तुम (महप्पभावस्स महाजसस्स मियाइ पुत्तस्स भासियं निसम्म तवप्पहाणं उत्तमं चरिय तिलोयविस्मयं गइप्पहाणं च निसम्म-महाप्रभावस्य महायशसः मृगापुत्रस्य भाषितं, निशम्य तपः प्रधानं उत्तमं चरितं, त्रिलोकविश्रुतम् गत्तिप्रधानं च निशम्य) दुष्कर प्रतिज्ञा के पालन करने से महाप्रभावक तथा दिगन्त में व्याप्त यशशाली होने से महायशस्वी ऐसे मृगापुत्र के, संसार की असारता तथा दुःख प्रचुरता के आवेदक वचनों को, तथा तपः प्रधान उत्तम चारित्र को तथा त्रिलाक प्रसिद्ध मोक्ष प्रतिरूप गति को सुनकर तथा (धणं दुक्खविवडणं ममत्तबंधं च महाभयावहं वियाणिया-धनं दुःखविवर्धनं ममत्व આ વાતને ફરીથી પ્રકારાન્તરથી ઉપદેશના રૂપમાં બે ગાથાઓથી કહે છે-- "महप्पभावस्स" त्याहि ! ___ अन्याय-हे मुनिन ! तभे महप्यभावस्स महाजसस्स मियाइपुत्तस्स भासियं निसम्म तवप्पहाणं उत्तमं चरिय तिलोयविस्मयं गइप्पहाणं च निसम्म-महाप्रभावस्य महायशसः मंगापुत्रस्य भाषितं निशम्य तपः प्रधानं उत्तम चरितं त्रिलोकविश्रुतं गतिप्रधानं च निशम्य हु०४२ प्रतिज्ञानु पालन કરવાથી મહાપ્રભાવક તથા દિગંતમાં વ્યાપ્ત યશશાળી હોવાથી મહાયશસ્વી એવા મૃગાપુત્રનાં, સંસારની અસારતા તથા દુખ પ્રચુરતાનાં આવેદક વચનને તથા તપ પ્રધાન ઉત્તમ ચારિત્રને તથા ત્રણલેકમાં પ્રસિદ્ધ મોક્ષપ્રાપ્તિરૂપ ગતિને સાંભળીને તથા धणं दुक्ख विवडणं ममत्तबंधं च महाभयावहं वियाणिया-धनं दुःखविवर्धनं ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy