SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रे 'एगभूए' इत्यारभ्य 'खाइता पानीयं पाउँ' इत्येतद्गायापर्यन्तेन गायापञ्चकेन दृष्टान्तमुक्तवा दार्शन्तिकरूपे स्वात्मनि एतदुपसंह गाथाद्वयमाह-मूलम् - - एवं समुटिओ भिक्खू, एवमेव अणेगंगो । ५५२ मिगचारियं चरिता णं, उडुं पक्के मई दिसं ॥८२॥ छाया -- एवं समुत्थितो भिक्षुः एवमेव अनेकगः । मृगाच चरित्वा खलु, उध्वी प्रक्रामति दिशम् ||८२|| टीका - - ' एवं ' इत्यादि । एवं मृगवत् समुत्थितः = संगमानुष्ठाने समुद्यत इति भावः, एवमेव = मृगवदेव अनेक : = अनियतस्थानेषु गमनशीलः - यथा मृगो नैकत्र वृक्षतले आस्ते, किन्तु कदाचित् क्वचिद वृक्षतले अन्यत्र वा निवसति, तथैव साधुरप्यनियतवासिता कदाचित् क्वचित्स्थानेऽन्यदा ऽन्य स्मिन् स्थाने निवसतीति भाव: । एतादृशो भिक्षुः- मुनिः मृगचर्यो चरित्वा = मृगवद्रोगाभावे गोचरं गत्वा तत्र लब्धेन भक्तपानेन शरीरधारणं कृत्वा विशिष्ट सम्यग्ज्ञानादि भावतः शुक्लध्यानापाउं - पानीयं पीत्वा) पानी पीकर और खा कर पीकर अपनी स्वाभाविक गति से इधर फिरता हुआ अपने स्थान पर आ जाता है ॥ ८१ ॥ अब इसका दाष्टन्तिक कहते हैं - ' एवं ' इत्यादि ! अन्वयार्थ - ( एवं - एवम्) इसी प्रकार (संमुट्ठिओ-समुत्थितो) समय के अनुष्ठान करने में तत्पर अथवा समुद्यत - उद्यम करनेवाला ( भिक्खू - भिक्षुः) भिक्षु रोगादिक आतंकों की उत्पत्ति के समय चिकित्सा के प्रति निरपेक्ष रहा करता है और (एवमेव) मृग की तरह ही (अनेकगोअकगः) अनियत स्थानों में फिरता रहता है। और जब वह नीरोग हो जाता है तब (मिगचारियं चारित्ताणं - मृगचर्या चारित्वा) वह गोचरी के लिये निकल कर उसमें लब्ध भक्त पान से अपना निर्वाह करता है । तथा पानी यं पीत्वा पाथी पीछे छे माने जा पीने पोतानी स्वाभावि गतिथी त्यां ત્યાં ખેલતા કૂદતા પેાતાના સ્થાન ઉપર પોંચી જાય છે. ૮૧૫ वे मानु दृष्टति छ - " एवं " त्याहि ! अन्वयार्थ - एवं - एवम् आ ते संमुद्वि-समुत्थितो संयमनु अनुष्ठान ४२वामां सबसीन अथवा समुद्यत भिक्खू - भिक्षुः लिक्षु रोजाहिङ यात डीनी उत्पति बाते थिङित्सा तर निरपेक्ष रह्या छे भने एवमेव - एवमेव भृगनी भाइ अणेगी - अनेकशः अनियत स्थानमां इश्ता रहे है. न्यारे ते निरोगी मनी लय छत्यारे ते मिगचारियं चारित्ताणं - मृगचर्यं चरित्वा गोयरी भाटे निपुणीने ते भां મળતા ભક્તપાનથી-આહાર પાણીથી પાતાના નિર્વાહ કરતા રહે છે, તથા વિશિષ્ટ उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy