SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ॥ अथ षोडशमध्ययनम् ॥ व्याख्यातं पञ्चदशमध्ययनम् । अथ षोडशमारभ्यते । अस्य च पूर्वेण सहायमभि सम्बन्धः-अनन्तराध्ययने भिक्षुगुणाः प्रोक्ताः। ते गुणाश्च ब्रह्मचर्ययुक्तस्यैव भवन्ति । ब्रह्मचय तु ब्रह्मचर्यगुप्तिपरिज्ञानतः सुदृढं भवति, इत्यतोऽस्मिन्नध्ययने ब्रह्मचर्यगुप्तयोऽभिधीयन्ते, इत्यनेन संबन्धेनायातस्यास्याध्ययनस्येदमादिमं मूत्रम् - मूलम् सुयं मे आउसं! तेणं भगवया एवमक्खायं-इह खल्लु थेरेहि भगवन्तेहिं दस बंभचेरसमाहिदाणा पण्णत्ता। जे भिक्खू सोच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्त गुत्तिदिए गुत्तबंभयारी सया अप्पमत्ते विहरेज्जा ॥१॥ छाया-श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातम्-इह खलु स्थविरैभगवद्भिर्दश ब्रह्मवर्य पमाधिस्थानानि प्रज्ञप्तानि। यानि भिक्षुः श्रुत्वा निशम्य संयमबहुलः संघरबहुलः समाधिवहुल: गुप्तः गुप्तब्रह्मचारी सदा अप्रमत्तो विहरेत् ॥१॥ ॥सोलवां अध्ययन प्रारंभ ॥ पन्द्रहवें अध्ययन का व्याख्यान हुवा, अब सोलहवां अध्ययन प्रारंभ होता है। इस अध्ययन का संबन्ध पन्द्रहवें अध्ययन के साथ इस प्रकार है-पन्द्रहवें अध्ययन में जो भिक्षुगुण वर्णित किये गये हैं वे ब्रह्मचर्य से युक्त भिक्षु के ही हो सकते हैं । तथा ब्रह्मचर्य जब तक ब्रह्मचर्यगुप्ति का परिज्ञान नहीं होता है तबतक सुदृढ नहीं होता है अतः उसकी दृढता निमित्त इस अध्ययन में ब्रह्मचर्यगुप्तियों का कथन किया जायगा। इसी संबंध से आये हुए इस अध्ययन का यह सर्वप्रथम सूत्र है। 'सुयं मे' इत्यादि सोमा अध्ययनन। प्रारપંદરમું અધ્યયન કહેવાઈ ગયું, હવે સેળમા અધ્યયનને પ્રારંભ થાય છે. આ અધ્યયેનને સંબંધ પંદરમા અધ્યયનની સાથે આ પ્રકારનો છે–પંદરમા અધ્યયનમાં ભિક્ષુના ગુણોનું જે વર્ણન કરવામાં આવેલ છે તે બ્રહ્મચર્યથી યુક્ત એવા ભિક્ષુઓનું જ હોઈ શકે છે. તથા બ્રહ્મચર્યગુપ્તિનું પરિજ્ઞાન જ્યાં સુધી થતું નથીનુ સુધી સુદઢ બ્રહ્મચર્ય પાળી શકાતું નથી. આથી એની દઢતા માટે આ અધ્યયનમાં બ્રહ્મચય તિઓ કથન કરવામાં આવશે. આ સંબંધથી આવેલા मा अध्ययननु मा सर्व प्रथम सूत्र छ. - "सुयं मे" त्या ! ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy