SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ४७४ उत्तराध्ययनसूत्रे निर्विणं कामः कामेभ्यो मनोज्ञशब्दादिभ्यो निर्विणो विरक्तोऽहं महार्णवात् महार्णवं संसारं परित्यज्य, 'ल्यब्लोपेऽत्र पञ्चमी' प्रजिष्यामि मोक्षपदायिनी जैनदीक्षा ग्रहीष्यामि । अतो मां प्रवज्यां ग्रहीतुं यूयमनुमन्यध्वम् । यो हि भविष्यद् दुःखं न जानाति, ज्ञात्वा वा तत्पतीकारं न जानाति, स कदाचिदित्थमेवासीत् । अहं तूभयवाऽपि विज्ञ इति कथं न दुःखप्रतीकारोपायभूतां महावतात्मिकां प्रवज्यां स्वीकरिष्ये इति सूत्राशयः ॥१०॥ यदि मातापितरौ भोगरुपनिमन्त्रयेतामतस्तनिषेधार्थमाह--- मूलम्--अम्मताय! मए भोगा, भुत्ती विसंफलोवमा। पच्छा कडुर्यविवागा, अणुबन्धंदुहावहा ॥११॥ छाया--अम्बातातौ । मया भोगा, मुक्ताविषफलोएमाः । पश्चात्कटुकविपाका, अनुबन्धदुःखावहाः ॥११॥ टीका-'अम्मताय' इत्यादि । हे अम्बापितरौ ! विषफलोपमाः-विष-विषवृक्षस्तस्य फलेन उपमा सादृश्यं येषां ते तथा, आपातमधुरविषफलतुल्याः, पश्चात् अनन्तरं कटुकविपाका:चाहताहूं। इसलिये आप लोग मुझे (अणुजाणह-अनुजानीत) इसके लिये आज्ञा प्रदान करें। भावार्थ-मृगापुत्रने कहा हे माता मैं चतुर्गति रूप इस संसार समुद्र के दुःखो से भी परिचित हूं तथा उनकी निवृत्ति के उपाय से भी। अतः मेरी इच्छा इस संसार में अब रहने की नहीं होती है। मैं इस से निकलना चाहता हूं। अतः मैं चाहता हूं कि आप लोग इस के लिये मुझे आज्ञा प्रदान करें ॥१०॥ मातापिता के भोगों के लिये उप निमंत्रण करने पर भोगों का जिष्यामि दीक्षा सेवा न्याई छ. भारे मा५ सौ भने अणुनाणह-अनुजानीत मे માટે આજ્ઞા અ પો. ભાવાર્થ–મૃગાપુત્રે કહ્યું કે, હે માતા ! ચતુતિરૂપ આ સંસારના દુખે થી હું સારી રીતે પરિચિત છું. તથા તેની નિવૃત્તિના ઉપાયથી પણ પરિચિત છું. આથી મારી ઈચ્છા હવે આ સંસારમાં રહેવાની નથી. હું એમાંથી નીકળવા ઈચ્છું છું. આથી હું વિનંતી કરું છું કે, આપ લેકે આ માટે મને આજ્ઞા આપ જે ૧૫ માતા પિતાએ ભેગેના માટે આગ્રહ કરવાથી ભેગોને નિષેધ કરીને મૃગાपुत्र ४ छ-"अम्मताय" त्या ! उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy