SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ - ४४६ उत्तराध्ययनसूत्रे तथामूलम् -तहे। विजेओ राया, आणेढाकित्ति पव्वए । रजं तु गुणंसमिद्धं पयहित्तु महायसो ॥५०॥ छाया-तथैव विजयो राजा, आनष्टाकीतिः प्रात्राजीत् । राज्यं तु गुणसमृद्ध, प्रहाय महायशाः ॥५०॥ टीका-'तहेव' इत्यादि। तथैव तेन प्रकारेणैव आनष्टाकीति: आ-समन्तानष्टा अकीर्तिः यस्य स तथा, अत एव महायशाः विस्तृतकीर्तिः विजयो राजा=विजयो नाम द्वितीयो बलदेवो गुणसमृद्धं गुणैः स्वाम्यमात्यमुहकोश राष्ट्रदुर्गवलैः सप्तभी राज्याङ्गैः समृद्धं तु-अपि राज्यं प्रहाय-परित्यज्य प्रावाजीत-पत्रज्यां गृहीतवान् 'आणढाकित्ति' इति लुमप्रथमान्तं पदम् ॥५०॥ अथ विजयराजकथा आसीत् द्वारावत्यां नगया द्वादशतीर्थकरवासुपूज्यशासने ब्रह्मराजनामको नृपः। तस्यासीत् सुभद्राभिधेया महिषी । तस्याः कुक्षिसंभवो द्विपृष्ठवासुदेवा तथा 'तहेव विजओ' इत्यादि । अन्वयार्थ-(तहेव-तथैव) इसी प्रकार से (आनट्ठा कित्ति-आनटाकीर्तिः) अकीर्ति से रहित अतएव (महायसो-महायशाः) महायशसंपन्न (विजओराया-विजयो राजा) विजय नामके द्वितीय बलदेवने (गुणसमिद्धं रज्जं पहाय-गुणसमृद्धम् राज्यं प्रहाय) स्वामी, अमात्य, सुहृत, कोष, राष्ट्र, दुर्ग एवं बल इन सात राज्यांगों से समृद्ध राज्यका परित्याग करके (पव्वए-पावाजीत् ) दीक्षा अंगीकार की। विजय राजकी कथा इस प्रकारकी हैद्वारकानगरी में बारह वें तीर्थकर वासुपूज्य के शासन में ब्रह्मतथा-"तहेब विजओ" त्या. भ-क्याथ-तहेव-तथैव 24 ॥२ आनट्ठा कित्ति-आनष्टाकीर्तिः ॥५४ाती थी रहित मने महाजसो-महायशाः भाशय संपन्न विजयो राया-विजओ राया विश्य नामना भी वे गुणसमिद्धं रजं पहाय-गुणसमृद्धं राज्यं प्रहाय સ્વામી, આમાય, સુહતું, કેષ, રાષ્ટ્ર, દુર્ગ અને બળ આ સાત રાજ્યગથી સમૃદ્ધ शयनी परित्याग ४ीन पचए-प्रात्राजीव दीक्षा 1ि२ ४२री. વિજય રાજાની કથા આ પ્રકારની છે – દ્વારકા નગરીમાં બારમાં તીકર વાસુપૂજ્યના શાસનમાં બ્રહ્મરાજ નામના उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy