SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. १८ उदायनराजर्षिकथा तथामूलम् -सोवीररायवसहो, चइताणं मुणी चरे। उद्दायणो पव्वईओ, पत्तो गईमणुत्तरं ॥४८॥ छाया-सौवीरराजवृषभः त्यक्त्वा खलु मुनिश्चरन् । उदायनः प्रत्रजितः, प्राप्तो गतिमनुत्तराम् ॥४८॥ टीका-'सोवीर' इत्यादि। सौवीरराजवृषभः-सौवीरस्य सौवीरदेशस्य राजा-सौवीरराजः, स चासो वृषभ इव इति समासः, सौवीरराज्यधुराधरणसमर्थ इत्यर्थः। एतादृशो वीतभयपत्तनाधीशो राजा उदायनः सर्व राज्यं त्यक्तवा प्रवनितो मुनिरुदायनः उग्रं तपश्चरन् अनुत्तरां-सर्वोत्कृष्टां मोक्षरुपां गति प्राप्तः ॥४८।। ॥अथ उदायनराजर्षिकथा ॥ आसीदत्र भरतक्षेत्रे सिन्धुसौवीर देशे वीतभयनामकं पत्तनम् । तत्रासी दुदायननामा पुण्यशाली राजा । स हि शौर्योदार्यधैर्यादिभिः सहजैर्गुणैः सम तथा-'सोवीररायवमहो' इत्यादि । अन्वयार्थ--(सोवीररायवसहो-सौवीरराजवृषभः) सौवीरदेश के सर्वोत्तम राजा (उद्दायणो-उदायनः) उदायनने (चईत्ताण-त्यत्तवा) समस्त राज्य का परित्याग करके (पब्वइओ-प्रवजितः) मुनिदीक्षा अंगीकार की और उसी (मुणीचरे-मुनिः चरत्) मुनि अवस्था में रहते हुए उन्होंने (अणुत्तरांगई पत्तो-अनुत्तराम् गति प्राप्तः) सवात्कष्ट गति मुक्ति को प्राप्त किया। उदायन राजर्षि की कथा इस प्रकार है इस भरतक्षेत्र में सिन्धु सौवीर नामका एक देश है, उस में वीतभय नामका एक पत्तन था। उसका राजा उदायन थे। ये राजा ___तथा-"सोवीररायरसहो" त्या ! स-क्याथ-सोवीरराय वसहो-सौवीरराजवृषभः सौवी२ देशना सत्तिम २०॥ उदायणो-उदायन: मायने चइत्तणं-त्यत्तवा सघणायने। परित्याग शन ४ीने पबइओ-प्रवजित: मुनिहीक्षा २५२ ४१ अने मुणीचरे-मुनिःअचरत એજ મુનિ અવસ્થામાં રહેતાં રહેતાં તેમણે સર્વાત્કૃષ્ટ એવી ગતિ મુકિતને પ્રાપ્ત કરી. ઉદાયન રાજર્ષિની કથા આ કારનો છે – આ ભરત ક્ષેત્રમાં સિંધુ સૌવિર નામનો એક દેશ છે તેમાં વીતભય નામનું એક પટ્ટણ હતું. તેના ઉદાયન નામે રાજા હતા. એ રાજ ખૂબ જ પુણ્યશાળી હતા. ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy