SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ३०८ तथा मूलम् - नमी नमेई अप्पाणं, सक्खं सक्केर्ण चोईओ । चइऊँण गेहं वेदेही, सामपणे पज्जुर्वहिओ ॥४५॥ छाया - नमि नमयति आत्मानं, साक्षात् शक्रेण नोदितः । स्वत्वा गेहं वैदेहः, श्रामध्ये पर्युपस्थितः || ४५ || टीका -- 'नमी' इत्यादि । - उत्तराध्ययन सूत्रे नमिः =नमि नामा वैदेहो = विदेह देशोत्पन्नो राजा गेहं गृहं त्यक्त्वा श्रामण्ये= साधुधर्मे पर्युपस्थितः, चारित्रानुष्ठानं मत्युद्यतोऽभूदित्यर्थः । स नमि मुनिः साक्षात् ब्राह्मणरूपधरेण शक्रेण नोदितः = प्रेरितः - ज्ञानचर्चायां परीक्षितः सन् आत्मानं नमयति = न्यायमार्गे स्थापयति स्म । ततः कर्मरहितो जात इत्यर्थः ॥४५॥ तथा - ' नमी नमेइ ' इत्यादि । अन्वयार्थ - ( नमी - नमिः) नमि नामके राजाने (वैदेही - वैदेहः) जो विदेह देशमें उत्पन्न हुए थे (गेहं गृहम् ) गृहका (चइउण - त्यक्तवा) त्याग करके (सामण्णे पज्जुवडिओ - श्रामण्ये पर्युपस्थितः) चारित्र धर्म के अनुष्ठान करने में अपने आपको उद्यत कियाथा। यद्यपि उनकी (सक्खं सक्केण चोहओसाक्षात् शक्रेण नोदितः) साक्षात् ब्राह्मण रूपधारी इन्द्रने ज्ञानचर्या में परीक्षाकी थी तो भी उन्हाने (अप्पणं नमेइ - आत्मनि नमयति) न्याय मार्ग में ही अपनी आत्माको झुकायाथा - स्थापित किया था, इसीलिये वह कर्मरज से रहित बन गये। इनकी कथा पीछे नौवे अध्यन में आ चुकी है अतः वहांसे देख लेवें ॥ ४५ ॥ तथा- 66 नमी - नमेइ " इत्याहि ! मन्वयार्थ–नमि-नमिः नभी नामना राज है ? वैदेही - वैदेहः विद्वे देशमां उत्यन्न थयेस हुता. गेहं गृहम् ते गृडनो चइउण- त्यक्त्वा त्याग ने समणे पज्जुवडियो - श्रामण्येपर्यु स्थितः यारित्र धर्मनु अनुष्ठान स्वामां मे४३५ जन्या इता. ले हैं, खेमनी सक्खं सक्केण चोइओ - साक्षात् शक्रेण नोदितः साक्षात श्राह्मशु३पधारी इन्द्रे ज्ञानयर्यामां परीक्षा उरी डती तो पशु तेभले अप्पाणं नमेइआत्मानं नमयति न्यायभार्गभां४ पोताना मात्माने जुडावेस तो स्थापित रेस હતા. આથી તે કરજથી રહિત ખની ગયા- તેની કથા પાછલા નવમા અધ્યયનમાં વર્ણવાઈ ચુકેલ છે. આથી ત્યાંથી જોઈ લેવી ॥ ૪૫ ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy