SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२८ उत्तराध्ययनसूत्रे शानुसारेण सफलमुनिक्रियां करोमि । मोऽहमस्मि विनीतः। आचार्यानुसे बनेन, तदुपदेशानुसारग्रहणाऽऽसेवना-शिक्षासु प्रवर्तनेन चोत्तरगुणसमाराध. कत्वं मूचितम् ॥२२॥ अथ तद्गुणाकृष्टोऽपृष्टोऽपि क्षत्रियराजऋषिराहमूलम्--किरियं अकिरियं विर्णयं, अन्नाणं च महामुंणी । एतेहि चउँहिंठाणेहि, मेयन्ने किं' पभासई ॥२३॥ छाया-क्रिया अक्रिया बिनयः, अज्ञानं च महामुने ? । एत्तैश्चतुर्भिः स्थानैः, मेयज्ञाः किं प्रभाषन्ते ॥२३॥ टोका-'किरिय' इत्यादि। हे महामुने ! क्रिया अस्तीत्येवंरूपा-जीवादिसत्तारूपेत्यर्थः, अक्रिया= तद्विपरीता-जीवादिपदार्थानां नास्तित्वरूपा, विनयः सर्वेभ्यो नमस्कारादिकरणम् , के कथनानुसार सकल मुनिक्रियाओं की आराधना करता हूं। इसीसे मैं विनीत बना हूं। माहन पदसे पंचमहावत रूप मूलगुगोंकी आराधकता, आचार्य सेवा से गुरुसेवा में परायणता एवं आचायकी सेवा से तथा उनके उपदेशानुसार ग्रहणशिक्षा एवं आसेवन शिक्षा में प्रवर्तन करने से उत्तरगुणोंकी समाराधकता उनमें प्रकट की गई जाननीचाहिये ॥२२॥ इस प्रकार सुनकर उनके गुणों से आकृष्ट क्षत्रिय राजऋषिने विना पूछे ही जो कहा सो कहते हैं-'किरियं' इत्यादि । अन्वयार्थ हे महामुने! (किरियं-क्रिया) जीवादिकों की सत्तारूप क्रिया तथा (अकिरियं-अक्रिया ) जीवादिक पदार्थों की नास्तित्वरूप अक्रिया तथा (विणयं-विनयः) सबको नमस्कार करने रूप विनय एवं ઉપદેશ અનુસાર કરું છું. તથા તેઓના કથન અનુસાર સઘળી મુનિ ક્રિયાઓની આરાધના કરું છું. આ હું વિનીત બનેલ છું. મુનિ પદથી પાંચ મહાવ્રતરૂપ મૂળ ગુણોની આરાધતા આચાર્ય સેવાથી, ગુરુસેવામાં પરાયણતા અને આચાર્યની સેવાથી તથા તેમના ઉપદેશ અનુસાર ગ્રહણ શિક્ષા અને આસેવન શિક્ષામાં પ્રવૃત્તિ કરવાથી ઉત્તર ગુણોની સમારાધકતા એમાં પ્રગટ કરાયેલી જાણવી જોઈએ. રેરા આ પ્રકારે સાંભળીને તેમના ગુણોથી આકર્ષાઈને ક્ષત્રિય રાજર્ષિએ પૂછયા १२ is :धु तेने छ-"किरियं" त्या ! अन्वयार्थ:-हे भामुनि ! किरियं-क्रिया पानी सत्ता३५ या तथा अकिरियं-अक्रिया वा पार्थानी नस्तत्१३५ मडिया तथा विणयं-विनयः उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy