SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ १७ पापश्रमणस्वरूपम् तथामूलम्--संथारं फलंगं पीढं निसिज पायकंबलं । अप्पमंजियमारुहँइ, पावसंमणे-तिं वुच्चइ ॥७॥ छाया--संस्तारं फलकं पठं, निषद्यां पादकम्बलम् । अप्रमाज्य अआरोत, पापश्रमण इत्युच्यते ॥७॥ टीका--यः साधुः संस्तारम् शयनासनम् , फलकं-पट्टकादिकम् , पीढं='बाजोठ' इति भाषा प्रसिद्धम् , निषद्याम् स्वाध्यायभूमि, पादकम्बलं पादप्रोच्छ नार्थ कम्बलः कम्बलखण्डः पादकम्बलः तम् ऊमयं वस्त्रं उपलक्षणत्वात् मूत्रमयं वा, अप्रमाय=रजोहरणादिना, उपलक्षणत्वादप्रत्युपेक्ष्य च आरोहति-उपविशति, स पापश्रमण इत्युच्यते ॥७) तथा-- मूलम्-दवदवंस्स चरेइ, पमत्ते य अभिवणं । उलंघणे यं चंडे यं, पावसमणे-ति वुच्चइ ॥८॥ छाया--द्रतं द्रतं चरति, प्रमत्तश्च अभीक्ष्णम् । उल्लङ्घनश्च चण्डश्च, पापश्रमण इत्युच्यते ॥८॥ तथा-'संथारं' इत्यादि अन्वयार्थ-जो साधु (संथारं फलगं पीढं निसिज्जं पायकंबलंसंस्तारम् फलकं पीठं निषिद्यां पादकम्बलम्) संस्तारक-शयनासनको फलक-पटक आदिको, पीठ-बाजोठको, निषद्या स्वाध्ययभूमिको, पादकम्बल-चरणपोंछनेका अथवा ऊर्णामय छोटे वस्त्रको (अप्पमजियअप्रमाय) रजोहरण आदिसे प्रमार्जित न करके तथा न देख करके इनपर (आमहइ-आरोहति) बैठता है वह (पावलयणे त्ति बुच्चइ-पापत्रमण इत्युच्यते) पापश्रमण ऐसा कहा जाता है ॥७॥ तथा "संथारं" त्याह! स-या - साधु संथारं फलगं पीढं निसिज्जं पायकंबलं-संस्तारम् फलक पिठं निषधां-पादकम्बलम सस्ता२४-शयनासनने, ५८४-५४४ महिन, पी-- બાજોઠને નિષદ્યા–સ્વાધ્યાય ભૂમિને, પાદકમ્બલ-પગલું છવાના ઉણમય નાના વસ્ત્રને, मथवा सुतरना नाना पसने अप्पमज्जिय-अप्रमाज्ये २० २१ २माहिथी प्रभात न शने तथा न त ने सेना ५२ आरुहइ-आरोहति मेसे छे.ते पावसमणेत्ति वुच्चइ-पापश्रमण इत्युच्यते पा५श्रम छ मे ४डेवामां आवे छ. ॥७॥ उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy