SearchBrowseAboutContactDonate
Page Preview
Page 1001
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २४ अष्टप्रवचनमातृवर्णनम् अस्या मनोगुप्तेरेव स्वरूपं निर्दिशन्नुपदेष्टुमाह । मूलम्-संरंभसमारंभे, आरंभे ये तहे यं । में पवत्तँमाणं तुं नियत्तिज जयं जेई ॥२१॥ छाया-संरम्भसमारम्भे, आरम्भे च तथैव च । मनः प्रवत्तमानं तु, निवर्तयेद् यतमानो यतिः ॥२१॥ टीका-- 'संरंभसमारंभे' इत्यादि । यतमानो यतनां कुर्वाणो यतिः संरम्भसमारम्भे-संरम्भः संकल्पः, सच मानस:-'तथाऽहं ध्यास्यामि यथाऽसौ मरिष्यतीत्येवंविधः, समारम्भः परपीडाकरोच्चाटनादिनिमित्तं ध्यानम् , अनयोः समाहारस्तस्मिन् , च-पुनः आरम्भे च आरम्भः परमारणक्षमाशुभध्यानरूपः, उक्तश्च-"संकप्पो संरंभो, परितावकरी भवे समारंभो आरंभो उदवओ, मुद्धनयाणं तु सव्वेसि ॥" इति तस्मिन्नपि प्रवर्तमानं मनः तथैव आगमोक्तपकारेणैव तु-निश्चयेन निवर्तयेत् ॥२१॥ इसी मनोगुप्ति का स्वरूप कहते हुए मूत्रकार उपदेश करते हैं--'संरंभसमारंभे इत्यादि। अन्वयार्थ-(जयं जई-यतमानः यतिः) यतना करता हुआ यति (संरसमारंभे तहेव य आरंभे पवत्तमाणं मण नियत्तिज-संरम्भसमारम्भे तथैव आरम्भे प्रवर्तमानं मनः निवर्तयेत्) संरम्भ में-अशुभ संक स्प में, जैसे 'मैं इस प्रकार का ध्यान करूँगा' कि जिससे यह मर जायगा ऐसे अशुभ विचार में, समारम्भ में-परपीडा कारक उच्चाटनादिक के निमित्तभूत ध्यान में, तथा आरम्भ में-परको मारण में समर्थ अशुभ ध्यान में पवर्तमान मन को आगमोक्त विधि के अनुसार हटावे इसका नाम मनोगुप्ति है ॥२१॥ मा मनातिना २१३५ने ४७० सूत्र४२ अपहेश ४२ छ-"संरंभ समारंभे" त्या ! स-या-जयं जई-यतमानः यतिः यतना ४२नार यति संरंभसमारंभे तहेव य आरंभे पवत्तमाणं मणं नियत्तिज्ज-संरम्भसमारम्भे तथैव आरंभे प्रवर्त. मानं मनः निवत्तयेत् सरसभा - शुभ ४६५मा म " मा प्रा२नु ध्यान કરીશ” કે જેનાથી આ મરી જશે. એવા અશુભ વિચારમાં, સમારંભમાં–પરપીડાકારક ઉચ્ચાટનાદિકના નિમિત્તભૂત ધ્યાનમાં તથા આરંભમાં પરને મારવામાં સમર્થ અશુભ ધ્યાનમાં પ્રવર્તમાન બનીને મનને આગોકત વિધિ અનુસાર હટાવે તેનું નામ મને ગુપ્તિ છે. ૨૧ ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy