SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३ गा० ९ गुप्ताचार्यरोहगुप्तयोर्वादः हमाणे वा, अण्णयरेण वा, तिक्खेणं सत्थजाएणं आछिंदमाणे वा, विच्छिदमाणे वा, अगणिकायेणं समोडहमाणे तेसिं जीवपएसाणं किंचि आवाहं वा विवाहं वा उप्पाएइ छविच्छेयं वा करेइ ?। नो इणढे समढे । नो खलु तत्थ सत्थं संकमइ" इति । ( भग० श० ८ उ० ३) छाया-अथ भदन्त ! कूर्माः, कुर्मावलिका, गोधाः, गोधावलिका, गौः, गवावलिका, मनुष्याः मनुष्यावलिका, महिषः, महिषावलिका, एतेषां खलु विधा वा, त्रिधा वा, असंख्येयधावा छिन्नानां येऽन्तरास्तेऽपि खलु तै जीवप्रदेशैः स्पृष्टाः? हन्त स्पृष्टाः । पुरुषः खलु भदन्त ! अन्तरे हस्तन वा, पादेन वा, अङ्गुलिकया वा शलाकया वा काष्ठेन वा, किलिञ्चन वा आमृशन् वा, संमृशन् वा आलिखन् वा, विलिखन् वा, अन्यतरेण वा तीक्ष्णेन शस्त्रजातेन आच्छिन्दन् वा, विच्छिदन् वा अग्निकायेन समवदहन् वा तेषां जीवप्रदेशानां किंचिदाबाचं वा विवाधं वा उत्पादयति? छविच्छेदं वा करोति ? नो अयमर्थः समर्थः । नो खलु तत्र शस्त्रं संक्रामति ।" इति। सत्थजाएणं आछिंदमाणे चा, विच्छिदमाणे वा अगणिकाएणं समोडहमाणे तेसिंजीवपएसाणं किंचिआबाहं वा विवाहं वा उप्पाएइविच्छेयं वा करेइ ? नो इणद्वे समढे, नो खलु तत्थ सत्थं संकमइ” इति । (भग. श.८ उ. ३) छाया-अथ भदन्त ! कूर्माः कूर्मावलिका, गोधाः, गोधावलिका, गावः, गवावलिका, मनुष्याः मनुष्यावलिका, महिषाः महिषावलिका, एतेषांखलु द्विधा वा, त्रिधा वा, असंख्येयधा वा छिन्नानां येऽन्तरास्तेऽपि खलु तैर्जीवप्रदेशैःस्पृष्टाः ? हन्त ! स्पृष्टाः पुरुषः खलु भदन्त ! अन्तरे हस्तेन वा, पादेन वा, अङ्गुलिकया वा, काष्ठेन वा, किलिञ्चेन वा, आमृशन् वा, संमृशन् वा, आलिखन् वा, विलिवन् वा, अन्यतरेण वा, तीक्ष्णेन शस्त्रजातेन आच्छिदन वा, विच्छिन्दन वा, अग्निकायेन समवदहन वा, यरेण वा, तिक्खणं सत्थजाएणं आछिंदमाणेवा, विच्छिदमाणे वा, अगणि कायेणं समोडहमाणे त सिं जीवपएसाणं किचिअवाहं वा विवाहं वा, उप्पाएइ विच्छयं वा करेइ ? नो इणढे समढे नो खलु तत्थ सत्यं संकमइ" ।इति॥ भग० श. ८ उ०३ छाया-अथ भदन्त ! कूर्माः कूर्मावलिका, गोधाः गोधावलिका, गावः, गवावलिका, मनुष्याः मनुष्यावलिका, महिषाः महिपावलिका, एतेषां खलु, द्विधा वा, त्रिधा वा, असंख्येयधा वा छिन्नानां येऽन्तरास्तेऽपि खलु तैर्जीवप्रदेशः स्पृष्टाः १ हन्त ! स्पृष्टाः ! पुरुषः खलु भदन्त ! अन्तरे हस्तेन वा, पादेन वा, अ गुलिकया वा काष्ठेन वा, किलिञ्चेन वा, आमृशन् वा, संमृशन् वा, आलिखन् वा विलिखन् वा, अन्यतरेण वा, तीक्ष्णेन शस्त्रजातेन वा आच्छिन्दन् वा, विच्छिन्दन उ० ९४ ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy