SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ ७४० उत्तराध्ययनसूत्रे __छाया-"अजीवा द्विविधाः प्रज्ञप्ताः, तद्यथा-रूप्यजीवाश्च, अरूप्यजीवाश्च । रूप्यजीवाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-स्कन्धाः, देशाः प्रदेशाः, परमाणुपुद्गलाः । अरूप्यजीवा दशविधाः प्रज्ञप्ताः, तद्यथा-धर्मास्तिकायः, धर्मास्तिकायस्य देशः, धर्मास्तिकायस्य प्रदेशः, एवमधर्मास्तिकायोऽपि, आकाशास्तिकायोऽपि, अद्धासमयः तदेवं धर्मास्तिकायादीनां दशविधत्वकथनेन तद्देशस्य पृथगू वस्तुत्वमुक्तम् , अन्यथा दशविधत्वानुपपत्तेः । यदि धर्मास्तिकायादीनां देशस्तेभ्योऽपृथगू भूतोऽपि पृथग वस्तूच्यते, तर्हि गृहगोधिकादीनां छिन्नं पुच्छादिकं छिन्नत्वेन जीवात् पृथगभूतं सुतरा पृथग् वस्तु भवितुमर्हति । तच्च जीवाजीवविलक्षणत्वानोजीव इत्युच्यते । छाया-अजीवा द्विविधाः प्रज्ञप्ताः, तद्यथा-रूप्यजीवाश्च अरूप्यजीवाश्च । रूप्यजीवाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-स्कंधाः देशाः, प्रदेशाः, परमाणुपुद्गलाः । अरूप्यजीवा दशविधाः प्रज्ञप्ताः, तद्यथा-धर्मास्तिकायः, धर्मास्तिकायस्य देशः धर्मास्तिकायस्थ प्रदेशः, एवमधर्मास्तिकायोऽपि, आकाशास्तिकायोऽपि, अद्धासमयः" ॥ _इस प्रकार इस पाठ में धर्मास्तिकायादिकों की दशविधप्ररूपणा से उसके देश को पृथक् वस्तुरूप से प्रतिपादित किया गया है । नहीं तो जो इस प्रकार का कथन न माना जाय तो दश प्रकार की प्ररूपणा ही संपन्न नहीं होती है । धर्मास्तिकायादिकों का देश उनसे अपृथकूभूत है फिर भी वह जैसे उनसे पृथक्भूत मानकर वस्तुस्वरूप माना जाता है, इसी तरह गृहगोधिका आदि के छिन्नपुच्छादिक अवयव भी छिन्न होने से छाया-अजीवा द्विविधाः प्रज्ञप्ताः, तद्यथा, रूप्यजीवाश्च अरूप्यजीवाश्च । रूप्यजीवाश्चतुर्विधा प्रज्ञप्ताः तद्यथा--स्कंधाः देशाः प्रदेशाः परमाणुपुद्गलाः ! अरूप्यजीवा दशविधाः प्रज्ञप्ताः, तद्यथा धर्मास्तिकायः, धर्मास्तिकायस्य देशः, धर्मास्तिकायस्य प्रदेशः, एवम्-अधर्मास्तिकायोऽपि, आकाशास्तिकायोऽपि, अद्धासमयः"॥ - આ પ્રકારે આ પાઠમાં ધર્માસ્તિકાયાદિકેની દસ પ્રકારે પ્રરૂપણુથી તેના દેશને પથદ્ વસ્તુ સ્વરૂપથી પ્રતિપાદિત કરવામાં આવેલ છે. જે આ પ્રકારનું કથન ન માનવામાં આવે તે દશ પ્રકારની પ્રરૂપણું જ સંપન્ન થતી નથી. ધર્માસ્તિકાયાદિકને દેશ તેનાથી અપૃથફભૂત (અભિન્ન) છે. છતાં પણ તે જેમ તેનાથી પૃથફભૂત (ભિન્ન) વસ્તુ સ્વરૂપ માનવામાં આવે છે તેવી રીતે ગોળી વિગેરેની તુટેલી પૂંછડી વગેરે અવય પણ છવથી ભિન્ન થતાં તે એક પૃથફ ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy