SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३ गा. १ अङ्गचचतुष्टय दौर्लभ्ये चक्रदृष्टान्तः ७ ६१३ दृष्ट्वा अत्र संग्रह श्लोकः - ( शार्दूलविक्रीडितवृत्तम्) स्वप्ने कार्य टिकेन रात्रिविगमे चन्द्रं मुखान्तर्गतं, सर्वजनात निगदितं लब्धं न राज्यं फलमू स्वप्नस्तस्य पुनः स तत्र शयितस्यासीद् यथा दुर्लभः, संसारे भ्रमतः पुनर्नरभवो जन्तोस्तथा दुर्लभः ॥ १ ॥ I ॥ इति षष्ठः स्वमदृष्टान्तः ॥ ६ ॥ अथ सप्तमश्चक्रदृष्टान्तः -चक्रोपलक्षितो दृष्टान्तः, राधावेधदृष्टान्त इत्यर्थः । स चैत्रम् — मथुरानगय जितशत्रु नामको भूपतिरासीत् । इन्दिरानाम्नी तस्य पुत्री चतु:उस स्वप्न की प्राप्ति पुनः दुर्लभ हुई उसी प्रकार इस मनुष्यजन्म से प्रच्युत प्रमादी जीव को पुनः मनुष्यभव की प्राप्ति दुर्लभ है। इस कथा का भावदर्शक श्लोक इस प्रकार है स्वप्ने कार्पटिकेन रात्रिविगमे चन्द्रं मुखान्तर्गतं, दृष्ट्वा सर्वजनाग्रतो निगदितं लब्धं न राज्यं फलम् । स्वप्नस्तस्य पुनः स तत्र शयितस्यासीद्यथा दुर्लभः, संसारे भ्रमतः पुनर्नरभवो जन्तोस्तथा दुर्लभः ॥ १ ॥ यह छट्टा स्वप्नदृष्टान्त है ॥ ६ ॥ सातवां चक्र दृष्टान्त इस प्रकार है - इसका दूसरा नाम राधावेध दृष्टान्त भी है - मथुरा नगरी में जितशत्रु नाम का राजा रहता था । इसकी एक कन्या थी, जिसका नाम इन्दिरा था । यह चौंसठ कलाओं પ્રાપ્તિ દુર્લભ બની તે રીતે આ મનુષ્યજન્મથી પ્રદ્યુત પ્રમાદીજીવને ક્રી મનુષ્યભવની પ્રાપ્તિ દુલભ છે. આ કથાના ભાવદક àાક આ પ્રકારના છે. स्वप्ने कार्पटिकेन रात्रिविगमे चन्द्रं मुखान्तर्गतं, दृष्ट्वा सर्व जनामतो निगदितं लब्धं न राज्यं फलम् । स्वप्नस्तस्य पुनः स तत्र शयितस्यासीद्यथा दुर्लभः, संसारे भ्रमतः पुनर्नरभवो जन्तोस्तथा दुर्लभः ॥ १ ॥ છઠ્ઠું' સ્વપ્નદૃષ્ટાંત છે. સાત' ચક્રદૂષ્ટાંત આ પ્રકારનું છે. આનું બીજુ નામ રાધાવેધ દૃષ્ટાંત પણ છે. મથુરા નગરીમાં જીતશત્રુ નામના એક રાજા રાજ્ય કરતા હતા. તેને એક કન્યા હતી જેનુ' નામ ઈન્દિરા હતુ. તે ચેાસઠ કળાઓમાં કુશળ હતી એક ઉત્તરાધ્યયન સૂત્ર ઃ ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy