SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ४९८ उत्तराध्ययनसूत्रे 'अह पच्छा ' इति। ___ अथ अज्ञानफलानि अज्ञानोत्पादकानि कर्माणि कृतानि तानि पश्चात्-अबाधोत्तरकालम् , 'उदीयन्ते 'अज्ञानरूपेण अलर्क-मूषिकविषविकारवद् उदितानि भवन्ति, एवम् अमुना प्रकारेण कर्मविपाककं कर्मणः फलं, ज्ञात्वा हे शिष्य ! आत्मानम् आश्वासय स्वस्थीकुरु, 'स्वयं कृतानामेव ज्ञानावरणीयकर्मणां कुत्सितं फलमेतत् , यदहं न जानामि-प्रश्नोत्तरमिति विज्ञाय स्वस्थो भव, न तु तनिमित्तकं विषादं कुरु इत्यर्थः । 'कम्मा' इति बहुवचनं कर्मबन्धहेतूनां बहुत्वात् । ____ अन्वयार्थ-(कडाऽनाणफला कम्मा-कृतानि अज्ञानफलानि कर्माणि) गुर्वादिकोंकी निंदा आदिसे पूर्वभवमें उपार्जित तथा ज्ञानमें अंतराय डालने वाले-ज्ञान के निरोधक-ऐसे ज्ञानावरणीयादिक कर्म अपने अबाधाकाल के बाद (उइज्जंति-उदीयन्ते) पागल कुत्ते अथवा पागल चूहेके विष के विकार की तरह अज्ञानरूप से उदय में आते हैं। (एवं कम्मविवागयंएवं कर्मविपाककम् ) इस प्रकार कर्म के फल को (नच्चा-ज्ञात्वा) जानकर हे शिष्य ! (अप्पाणं आसासि-आत्मानं आश्वासय) तुम अपनी आत्मा को कुछ नहीं आने पर-दूसरों के प्रश्नों का उत्तर नहीं दे सकने पर धैर्य बधाओ-इस निमित्त को लेकर विषाद मत करो। भावार्थ-प्रज्ञापरीषह को जीतने के लिये सूत्रकार साधुओं के लिये शिक्षा देते हैं कि जो जैसा करता है उसे फल भी वैसा ही मिलता है। बबूल का झाड बोने पर कोई उससे आम्रफल प्राप्ति की आशा करे तो व्यर्थ है । इसी प्रकार पूर्वभव में जिस जीव ने जिन २ अन्वयार्थ -कडाऽनाणफला कम्मा-कृतानि अज्ञानफलानि कर्माणि पूनम ગુરુ આદિની નિંદાથી ઉપાજીત તથા જ્ઞાનમાં અંતરાયનાખવારૂપ-જ્ઞાનના નિરોધકसेवा ज्ञानावरणीयाहि भ पोताना वितरण ५छी उइज्जति-उदीयन्ते य॥ કુતરાના અથવા વકરેલા ઉંદરના વિષના વિકારની માફક અજ્ઞાન રૂપથી ઉદયમાં भाव छ. एवं कम्मविवागयं-एवं कर्मविपाककम् मा प्रारे ४मना २ नच्चा-ज्ञात्वा मी शिष्य ! अप्पाणं आसासि-आत्मानं आश्वासय तमे पोताना मात्मामां કાંઈ ન આવવાથી બીજાના પ્રશ્નોને ઉત્તર આપી શકતા નથી એ. જાણીને આ બધાના નિમિત્તને લઈ વિષાદ ન કરે. ભાવાર્થ–પ્રજ્ઞાપરીષહને જીતવા માટે સૂત્રકાર સાધુઓ માટે શિક્ષા રૂપથી કહે છે કે, જે જેવું કરે છે, તેને તેવું ફળ મળે છે. કોઈ બાવળનું ઝાડ વાવીને તેમાંથી આંબાના ફળની આશા રાખે તે તે વ્યર્થ છે. ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy