SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४३४ उत्तराध्ययनसूत्रे इत्यस्यैवार्थं विशदीकुर्वन् प्राह - 'न ताओ मणसी करे ' इति । ताः भाषा मनसि न कुर्यात् =न स्थापयेत् । ' अज्ञानवशादनेन संयमधैर्यापहारिण्यो भाषा उक्ता अत्र नास्त्यस्य दोषः किं तु ममैव पूर्वार्जितकर्मणः फलमेतत्' इति विचार्य तादृशभाषाया अनादरणेन तद्भाषिणि द्वेषं न कुर्यादिति भावः । अत्र दृष्टान्तः प्रदर्श्यते एकदा क्षमाधरनामकः कश्चिद्दुश्चरतपश्चर्यापरायणो मुनिरासीत् । तद्गुणानुरागेण कश्विदेवः प्रीत्या तमभिवन्द्याब्रवीत् मम योग्यं कार्यमावेदनीयं भवद्भिः । अन्यदा कदाचिन्मार्गे गच्छन मुनिः स्वाभिमुखागतेन केनचिच्चाण्डालेन सोपहासमुक्त:- अहो ! अकर्मण्य ! भिक्षुक ! क्व गच्छसि १ । एतद् दुर्वचनं निशम्य करता हुआ उस तरफ उपेक्षाभाव धारण करे, किन्तु (ताओ मणसी न करे - ताः मनसि न कुर्यात् ) उन वचनों को अपने मन में स्थान न देवे । " अज्ञानवशसे ही इसने संयम धैर्य को अपहरण करने वाली भाषा का प्रयोग किया है सो इस में इसका दोष नहीं है किन्तु मेरे ही पूर्वोपार्जित पापकर्मों का यह फल है " । यह समझकर उस परुष भाषा बोलने वाले पर द्वेषबुद्धि न करे । दृष्टान्त-दुश्चरतपश्चर्या करने में लीन क्षमाधर नामक एक मुनि थे । उनके गुणों में अनुरागी होने से कोई एक देव वंदनाकर उनसे बोला कि यदि मेरे योग्य कोई कार्य हो तो आप मुझ से अवश्य कहें, यह मैं आप से हाथ जोड़ कर प्रार्थना करता हूं । एक समय की बात है कि वे मुनि कहीं जा रहे थे। रास्ते में सन्मुख आता हुआ उन्हें एक चाण्डाल मिला। उसने मुनिराज को त२५ उपेक्षाभाव धारषु रे परंतु ताओ मणसी न करे ताः मनसि न कुर्यात् તેના વચનાને પોતાના મનમાં સ્થાન ન આપે. અજ્ઞાનવશતાથી તેણે સંયમ ધૈર્યનું અપમાન કરનાર ભાષાના ઉપયાગ કર્યાં છેતા તેમાં એને દોષ નથી. પરંતુ મારા પૂર્વોપાર્જીત પાપ કર્મોનુ' જ એ ફળ છે. આવું સમજીને એ અસભ્ય ભાષા માલવાવાળા ઉપર દ્વેશબુદ્ધિ ન કરે. દૃષ્ટાંત-ક્ષમાધર નામના દુષ્કર તપશ્ચર્યાં કરવામાં લીન એવા એક મુનિ હતા. તેમના ગુણેાના અનુરાગી એવા કાઈ એક દેવે વંદના કરીને એમને કહ્યું કે, મારા ચાગ્ય કાઈ કાર્ય હાય તે આપ મને અવશ્ય કહો એમ હુ આપને હાથ જોડી પ્રાથના કરી કહુ છુ એક વખત તે મુનિ ચાંક ઈ રહ્યા હતા. રસ્તામાં સામેથી આવતા એક ચંડાલ મળ્યું. તેણે મુનિરાજને ઉત્તરાધ્યયન સૂત્ર ઃ ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy