SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २ गा. १७ स्त्रीपरीषहजये स्त्रीसङ्गनिषेधः ४०१ ४७, परदोषप्रकाशिकाः ४८, अरज्जुकाः पाशाः ( रज्जुकं विना बन्धनरूपाः) ४९, कृतपापपश्चात्तापवर्जिताः ५०, अकार्यप्रवृत्तिशीलाः ५१, अनामका व्याधयः ५२, अरूपा उपसर्गाः (अनुकूलोपसर्गभूताः) ५३, चित्तविक्षेपकारिकाः ५४, अनभ्रका विद्युतः ५४, समुद्रवेगाः, (केनापि निरोद्धमशक्यत्वात् ५६ । उक्तश्च न तथाऽस्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः। योषित्संगाद् यथा पुंसो यथा स्त्रीसंगिसंगतः ॥१॥ पदापि युवतीं भिक्षुन स्पृशेदारवीमपि । स्पृशन् करीव बध्येत करिण्या अङ्गसंगतः ॥ २॥ के दोषों को प्रकाशित करने वाली हैं ४८ । ये विना दोरी के पाशतुल्य हैं ५९ । किये हुए पापों के पश्चात्ताप से वर्जित ५०, एवं अकार्य में प्रवृत्ति करने वाली होती हैं ५१ । विना नाम की ये व्याधियां हैं ५२ । विना आकृति के उपसर्ग समान हैं ५३ । चित्तको विक्षेप करने वाली हैं ५४ाविना बादलों की ये विद्युत् हैं ५५। किसी से भी इनका वेग रोका नहीं जा सकता, इसलिये ये समुद्र के वेग जैसी हैं ५६ । कहा भी है न तथाऽस्य भवेन्मोहो बन्धश्चान्यप्रसंगतः । योषित्संगाद् तथा पुंसो, यथा स्त्रीसंगिसंगतः ॥१॥ पदाऽपि युवती भिक्षुर्न स्टशेदारवीमपि । स्पृशन् करीव बध्येत, करिण्या अंगसंगतः ॥२॥ अर्थात्-पुरुष को स्त्री के संग से तथा विषयविलासी के संग से जिस प्रकार का मोह और बन्ध होता है उस प्रकार का मोह और સ્વજનમાં તેમજ મિત્રામાં છે ભેદ કરાવનારી છે ૪૭, બીજાના દેને પ્રકા શીત કરવાવાળી છે ૪૮, દેરી વગરના ફાંસલા જેવી છે ૪૯, કરેલા પાપના પશ્ચાત્તાપથી દૂર રહેનારી છે ૫૦, અકાર્યમાં પ્રવૃત્તિ કરનાર હોય છે ૫૧, નામ વગરને એ રેગ છે પર, આકૃતિ વગરને ઉપસર્ગ છે પ૩, ચિત્તને વ્યગ્ર બનાવનાર છે ૫૪, વાદળ વગરની વિજળી જેવી છે, કેઈથી તેને વેગ રોકી શકાતું નથી આ કારણે તે સમુદ્રના વેગ જેવી છે. કહ્યું છે કે न तथाऽस्य भवेन्मोहो बन्धश्चान्य प्रसंगतः। योषित्संगाद् तथा पुसो, यथा स्त्री संगिसंगतः ॥१॥ पदाऽपि युवति भिक्षुन स्पृशेद्दारवी मपि । स्पृशन् करीव बध्येत, करिण्या अंग संगतः ॥२॥ પુરૂષને સ્કિના સંગથી તેમજ વિષય વિલાસીના સંગથી જે પ્રકારનો મોહ અને બંધ થાય છે, તે પ્રકારને મેહ અને બંધ બીજાથી થતો નથી. આ उ० ५१ ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy