SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २ गा. ४-५ पिपासापरीषहजये पानमेदाः २१ २९१ (१५) खज्जूरपाणगं-खर्जूरपानकं, खजूरधावनोदकम् । (१६) गाइएरपाणगं-नारिकेरपानक-नारिकेलफलधावनोदकम् । (१७) करीरपाणगं-करीरपानकं-करोरं 'केर' इति भाषाप्रसिद्धं, तद्धावनोदकम् । (१८) कोलपाणगं-कोलपानकं-बदरीफलधावनोदकम् । (१९) आमलगपाणगं-आमलकपानकम् , आमलकम्-' आंवला' इति प्रसिद्धं, तद्धावनोदकम् । (२०) चिंचापाणगं-चिश्चापानक-अम्लिकाधावनोदकम् । (२१) सुद्धवियडं-शुद्धविकटम्-उष्णोदकम् । ___ एवंविधस्य निर्दोषस्य, एषणाम् गवेषणाम्-आधाकर्मादिदोषान्वेषणरूपां चरेत् कुर्यात् । अयं भावः-पिपासया पीडितोऽपि सचित्तमनेषणीयं जलं न पिबेदिति ॥ गा. ४॥ १५ खज्जूरपाणगं-खजूरों का धोवन । १६ णाइएरपाणगं-नारियल का धोवन । करीरपाणगं-केर का धोवन । १८ कोलपाणग-बदरीफल-बैरों का धोवन । १९ आमलगपाणगं-आमला का धोवन। २० चिंचापाणगं-अम्लिका का धोवन । २१ सुद्धवियर्ड-उष्ण जल। इस प्रकार यह इक्कीस प्रकार का पानी साधु के लिये कल्पनीय बतलाया गया है। आधाकर्म आदि दोषों से रहित ऐसे इस पानी की गवेषणा साधु को करनी चाहिये। गा० ४॥ खज्जूरपाणगं- १५ मनुरीनु धौवा, णाइएरपाणग- १६ नारायणनु घाव. करीरपाणगं- १७२ धावा. कोलपाणगं- १८ महरी नु घाव. आमलगपाणगं- १८ मामणानुधावा. चिंचापाणगं- २० मामीन घोप. सुद्धबियडं- २१ ॥२म पाणी. ઉપર બતાવવામાં આવેલા આ પ્રકારનાં પાણી સાધુઓ માટે કલ્પનીય બતાવેલ છે. આધાકર્મ આદિ દેષથી રહિત એવા પાણીની ગવેષણ સાધુએ કરવી જોઈએ. એ ગા. ૪ ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy