SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ २७९ प्रियदर्शिनी टीका. अ० २ गा० ३ क्षुधापरीषहजयः १ किश्च -- मूलम् कालीपव्वंगसंकासे, किसे धमणिसंतए । मायन्ने असणपाणस्स, अंदीणमणसो चरे ॥३॥ छाया - कालीपर्वसंकाशाङ्गः, कृशः धमनिसंततः। __ मात्रज्ञ : अशनपानस्य, अदीनमनाश्चरेत् ॥ ३॥ टीका- कालीपव्वंग० ' इत्यादि । कालीपर्वसंकाशाङ्ग:-काली-काकजङ्घा वनस्पति, तस्याः पर्वाणि मध्ये तनूनि, अन्त्ये स्थूलानि भवन्ति तत्संकाशानि-तत्सदृशानि बाहुजङ्घादीन्यङ्गानि यस्य स तथा, यस्य साधोस्तपश्चर्यया जानुकूर्परादयोऽवयवाः काकजङ्घावत् प्रतलाः सन्ति स इत्यर्थः। अत एव कृशः कृशशरीरः, धमनिसंततः धमनिभिः नाडीभिः संततः= व्याप्तः शोणितमांसादीनां शुष्कतया दृश्यमाननाडीयुक्त इत्यर्थः। तथा-अशनपानस्य अशनम् ओदनरोटिकादि, पान-दुग्धादि, तयोः समाहारः अशनपानं, तस्य, मात्र ज्ञः परिमाणज्ञानसम्पन्नः । यावताऽऽहारेण स्वकीयोदरपूरणं भवेत् तावत्प्रमाणमेवाहारं गृह्णाति, न तु रसास्वादादिलोभादधिकं गृह्णातीति भावः। तथा-अदीनमनाः तात्यय यह है कि साधु को भूखसे पीडित होने पर भी नवकोटि से विशुद्ध आहार ग्रहण करना चाहिये ॥२॥ फिर भी- कालीपव्वंग०' इत्यादि। (कालीपव्वंगसंकासे-कालीपर्वांगसंकाशः) काली-काकजंघा (वनस्पति विशेष)के पर्व जैसे अंगवाला अत एव (किसे-कृशः) शशरीरयुक्त, (धमणिसंतए-धमनिसन्ततः) नसाजाल से व्याप्त, एवं ( असणपाणस्स मायन्ने-अशनपानस्य मात्रज्ञः) अशन पान की मात्रा का ज्ञाता साधु તાત્પર્ય એ છે કે, સાધુએ ભૂખથી પિડિત હોવા છતાં પણ નવપ્રકારના વિશુદ્ધ આહારને જ ગ્રહણ કરે જોઈએ. ગા. ૨ | श्री ५ ४९ छे. कालिपव्वंग छत्याहि. कालिपव्वंगसंकासे-कालीपर्वाङ्ग संकाशः क्षी-४०धान ! 41पाय मतमे किसे-कृशः दृश शरीरयुत, धमणिसंतए-धमनिसंततः नशायी व्यात मन असणपाणस्स मायने-अशनपानस्य मात्रज्ञः २५शन पाननी मात्राना ज्ञाता साधु अदीणमणसो-अदीनमनाः महीन भन मनी संयमान भागमा ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy