SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रे तस्मात् साधुभिः कालएव सर्वा प्रतिक्रिमणप्रतिलेखनादिक्रिया कर्तव्येति । सूत्रे 'काले ' इत्यत्र तृतीया सप्तम्यर्थे ॥ ३१ ॥ मूलम् - परिवाडीए ने चिट्ठेजा, भिक्खू दत्तेसणं चैरे । पँडिरूवेण सित्ता, मियं कॉलेण भक्खए ॥३२॥ २३० छाया - परिपाटयां न तिष्ठेत्, भिक्षुः दत्तैषणां चरेत । प्रतिरूपेण एषित्वा मितं कालेन भक्षयेत् ॥ ३२ ॥ टोका - परिवाडीए ' इत्यादि - " भिक्षुः = साधुः, परिपाटयां- गृहस्थगृहे भुञ्जानानां जनानां पङ्क्तौ न तिष्ठेत् । किं च- दत्तैषणां दत्तं दानं तस्मिन् गृहस्थेन दीयमाने, एषणा - तद्गतशङ्कित" कालस्मि कीरमाणं, किसिकम्मं बहुफलं जहा होइ । sa Roofer किरिया, निय-निय - कालमि विन्नेया ॥ १ ॥ छाया -- काले क्रियमाणं, कृषिकर्म बहुफलं यथा भवति । इति सर्वा चैव क्रिया निज-निज-काले विज्ञेया ॥ १ ॥ इस लिये साधुओं को चाहिये कि वे समस्त अपनी प्रतिक्रमण प्रतिलेखनादिक क्रियाओं को नियत समय पर ही करते रहें ॥ ३१ ॥ 'परिवाडी इत्यादि. अन्वयार्थ – (भिक्खू - भिक्षुः ) साधु ( परिवाडीए न चिट्ठेज्जापरिपाठ्यां न तिष्ठेत्) गृहस्थ के घर में भोजन करती हुई जीमणवार की जनपंक्ति में न खडा रहे । ( दत्तेसणं चरे - दत्तेषणां चरेत् ) " कालम्मि कीरमाणं, किसिकम्मं बहुफलं जहा होई । सम्बच्चिय किरिया, निय-निय कालम्मि विन्नेया ॥ १ ॥ छाया - काले क्रियमाणं, कृषिकर्म बहुफलं यथा भवति । इतिसर्वैवक्रिया, निज - निज - काले विज्ञेया ॥१॥ આ માટે સાધુનું કર્તવ્ય છે કે તેણે પોતાનો સમસ્ત ક્રિયાએ પ્રતિક્રમણ પ્રતિલેખનાદિક નિયત સમય ઉપર કરવી જોઈએ. ॥ ૩૧ ૫ aftenfer-Seule. अन्वयार्थ - भिक्खु - भिक्षुः साधु, परिवाडीए न चिठ्ठेज्जा - परिपाट्यां न तिष्ठेत् गृहस्थनाधरभां लोन्न पुरती भगुवारनी नयतिंभांला न रहे. दत्तेसणंचरेતુરીવળાં ચરેત્ ગ્રહસ્થ દ્વારા પ્રદત્ત દાનમાં શક્તિ, મક્ષિક આદિદોષાની ગવેષણા રૂપ * ઉત્તરાધ્યયન સૂત્ર ઃ ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy