SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टोका गा. २७ विनीतशिष्यकर्त्तव्यम् २१९ " रणम्, लाभः - अप्राप्तस्य सम्यकदर्शन- सम्यग्ज्ञान- सम्यक् चारित्रलक्षण रत्नत्रयस्य प्राप्तिस्तस्य कारणमस्ति इतिप्रेक्षया = इति पर्यालोचनात्मिकया बुद्ध्या प्रयतः =प्रकर्षेण यतनावान् सहनशीलः सन् शिष्यः तत् = अनुशासनं गुरोः शिक्षावचनं प्रतिशृणुयात् = कर्तव्यतयाऽङ्गीकुर्यात् । अयं भावः । यथा – वर्षाकाले सूर्यकिरणाः प्रचण्डतरा भवन्ति, परंतु परिणामे द्वित्रदिवसाभ्यन्तर एव ते जलदावली समागमनशीत लपवनजलधारासंपातजनितशीतस्पर्शसुखंप्रादुर्भावयन्ति । " यथा वा - नालिकेरं बहिः कर्कशं भवति तथापि तदीयं शीतलमधुरनी र गर्भितमाभ्यन्तरिक भागमुपलभ्य लोकस्तदास्वादनेन तुष्टिं पुष्टिं इससे अप्राप्त सम्यग्दर्शन, सम्यग्ज्ञान एवं सम्यक् चारित्र की मुझे प्राप्ति होती है। (ति पेहाए- इति प्रेक्ष्य) इस प्रकार पर्यालोचनात्मक बुद्धि से विचार कर (पयओ तं पंडिस्सुणे - प्रयतः तं प्रतिश्रृणुयात्) सहनशील बना हुआ शिष्य गुरु के शिक्षात्मक वचनों को कर्तव्य समझकर अंगीकार करे । तात्पर्य - जिस प्रकार वर्षाकाल में सूर्य की किरणें प्रचण्डतर हो जाती हैं और इस से वे प्राणियों को असहनीय बनती हैं परन्तु परिणाम में दो तीन दिन के भीतर ही वे बरसात के समागमन से पवन को शीतल बना देती हैं उस से जलवृष्टि खूब होकर शीतस्पर्श के सुख का उन्हें अनुभव कराती हैं । अथवा जैसे - नारियल ऊपर से कठोर होता है परन्तु उसका भीतर का भाग शीतल, मीठे जल से भरा रहता है, उसको બધું મારે માટે લાભકારક છે. કેમ કે, એનાથી અપ્રાપ્ત સમ્યગ્ દર્શન સમ્યગ્જ્ઞાન, भने साम्य यारित्रनी भने प्राप्ति थाय छे. त्तिपेहाए - इतिप्रेक्ष मा अठारे पर्याबोयनात्म शुद्धिश्री विचार उरी, पयओ तं पडिस्सुणे - प्रयतः तत् प्रतिश्रुणुयात् સહનશીલ અનેલ શિષ્ય ગુરુના શિક્ષાત્મક વચનાને કન્ય સમજી અંગિકાર કરે. આનું તાત્પર્ય એ છે કે, જેવી રીતે વર્ષાકાળમાં સૂર્યનાં કિરણા પ્રચ'ડતર થઈ જાય છે, અને તેથી તે પ્રાણીએ માટે અસહનીય બની જાય છે. પરંતુ પરિણામે એ ત્રણ દિવસની અંદર તે વરસાદના સમાગમથી પવનને શીતળ બનાવી દે છે, જેથી જળવૃષ્ટિ ખૂબ થાય છે અને ઠંડીના સ્પ સુખને અનુભવ કરાવે છે. અથવા જેમ નાળિયેર ઉપરથી કઠાર હોય છે પરંતુ એની અંદરના ભાગ શીતળ મીઠા જળથી ભરેલે હેાય છે. જેને મેળવી લેકા તુષ્ટિ-સતાષ ઉત્તરાધ્યયન સૂત્ર ઃ ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy