SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १३६ उत्तराध्ययनसूत्रे आसनस्थितस्य शिष्यस्य विनयमाहमलम् -आलेवंते लवंते वा, ने निसिज्ज कयाइवि । - चइऊंण आसँणं धीरों, जओ जैत्तं पडिस्सुणे ॥२१॥ छाया-आलपति लपति वा, न निषीदेत् कदाचिदपि । त्यक्त्वा आसनं धीरो, यतो यत्तत् प्रतिशृणुयात् ॥२१॥ टीका-'आलवंते ' इत्यादि। गुरौ आलपति सकृद् वदति सति, कार्यस्य लघुत्वात्सकृत्कथनमिति भावः, यथा-आसनमानीयताम् , पारणं क्रियताम् , इत्यादि, वा अथवा गुरौ लपति पुनः पुनः कथयति सति ग्रहणासेवनाशिक्षायां स्वपरवैयावृत्त्यकार्ये च, कार्यस्य बृहचादत्यावश्यकत्वाच्च पुनः पुनः कथनमिति भावः, शिष्यः कदाचिदपि न निषोदेवआसनाऽऽसीनो न भवेत् । अयं भावः-यदि गुरुः किंचित् कार्य सकृद्वा, पुनः पुनर्वा, उपतिष्ठेत् ) “ मत्थे णं वंदामि" इस प्रकार विनयद्योतक शब्द का व्यवहार करता हुआ सदा अपने गुरु के समक्ष उपस्थित होवे । भावार्थ-गुरुमहाराज जिस तरह अपने ऊपर प्रसन्न हो उत्तम शिष्य का कर्तव्य है कि वह उस प्रकार प्रयत्नशील रहे ॥२०॥ 'आलवंते० ' इत्यादि। अन्वयार्थ-(आलवंते लवंते वा कयाइ वि न निसिज्जा-आलपति लपति वा कदाचिदपि न निषीदेत् ) उत्तमशिष्य-विनयशीलशिष्य का कर्तव्य है कि जब गुरु महाराज किसी कार्य को करने के लिये एक ही बार में कहें या बार २ भी कहें तो उस समय उसे कभी उस कार्य को करने के लिये आना कानी नहीं करनी चाहिये । अर्थात्-उस समय वह शिष्य चाहे अपने आसन पर भी પિતાના ગુરુની સમક્ષ જતી વખતે મળે જ વંવનિ આ પ્રકારનો વિનય ઘાતક શબ્દને વહેવાર કરતે રહે. ભાવાર્થ–ગુરુદેવ જે રીતે પોતાના ઉપર પ્રસન્ન થાય એ પ્રયત્ન ४२वार्नु उत्तम शिष्य ४तव्य छ, मन प्रारे ते प्रयत्नात २७ ॥२०॥ आलवंते० इत्याहि. सन्क्या-आलवंते लवंते वा कयावि न निसिज्जा-आलपति लपति वा कदाचिदपि न निषीदेत् उत्तम शिष्य-विनयशीत शिष्यनु तव्य છે કે જ્યારે ગુરુ મહારાજ કઈ કામ કરવા માટે એક જ વખતે કહી દે અથવા વારંવાર કહે તે સમયે તેણે કદિ પણ એ કાર્યને કરવા માટે આનાકાની કરવી ન જોઈએ. અર્થા—એ વખતે એ શિષ્ય ભલે પિતાના ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy