SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ - - उत्तराध्ययनपत्रे " पढमं पोरिसि सज्झायं बीयं झाणं झियायई । तइयाए भिक्खायरियं पुणो चउत्थीइ सज्झाय " इति ॥ सू० १०॥ यदि कथञ्चिदसत्यभाषणं भवेत्तदा तन्न गोपयेदित्याह-'आहच्च.' इत्यादि । मूलम्—आहञ्च चंडोलियं कट्ट, न निन्हुविज कयाइवि । कडं केडेति भासेज्जी, अकडे नो डेति ये ॥११॥ छायाकदाचित् चण्डालीकं कृत्वा, न निनुत्रीत कदाचिदपि । कृतं कृतमिति भाषेत, अकृतं नोकृतमिति च ॥११॥ टीका'आहच्च' इत्यादि-कदाचित्-अकस्माद् चण्डालीकं-क्रोधादिवशादनृतभाषणं कृत्वा कदाचिदपि-यदा परेण ज्ञातं नोज्ञातं वा तदापि न निहनुवीतन्न गोपयेत्-अतृतभाषणं मया न कृतमित्यपलापं न कुर्यात् । किं तर्हि ? इत्याह-कृतं चण्डालीकादि, कृतमिति-क्रोधादिवशादनृतभाषणं मया कृतमित्येव भाषेत, तथा करना चाहिये । पश्चात् द्वितीय पौरुषी में रागादिक भावों से रहित होकर सूत्रार्थका चिन्तवन करना चाहिये। उपलक्षण से तृतीय एवं चतुर्थ पौरुषी का ग्रहण हुआ है जिसका भाव इस प्रकार है कि तृतीय पौरुषी में वह भिक्षाचर्या करे और चतुर्थ पौरुषी में पुनः स्वाध्याय करे इसी बात को इसी सूत्र के छाईस २६ वें अध्ययन में भगवानने कहा है पढमं पोरिसि सज्झायं बीयं झाणं झियायई । सइयाएभिक्खा यरिय पुणो चउत्थीइ सज्झायं ।। इति ॥ सू० १०॥ __ अगर किसी कारण वश असत्य बोलाजाय तो उसे छिपावे नहीं, इसी बातको कहते हैं-'आहच्च.' इत्यादि । બીજા પૌરૂષીમાં રાગાદિક ભાવથી રહિત બની સૂત્રાર્થનું ચિંતવન કરવું જોઈએ. ઉપલક્ષથી ત્રીજા અને ચોથા પૌરૂષીનું ગ્રહણ થયેલ છે. જેને ભાવ આ પ્રકારે છે કે ત્રીજા પૌરૂષીમાં તે ભિક્ષા ચર્ચા કરે અને ચોથા પૌરૂષીમાં ફરી સ્વાધ્યાય કરે. આ વાત આજ સૂત્રના ૨૬મા અધ્યયનમાં ભગવાને કહી છે– पढमं पोरिसि सज्झायं बीयं झाणं झियायई। तइयाए भिक्खायरिय पुणो चउत्थीय सज्झायं इति ॥सू० १०॥ આ વાતને આ સૂત્રના ૨૬ મા અધ્યયનમાં ભગવાને કહ્યું છે. જે કોઈ કારણવશ અસત્ય બોલાઈ જાય તે એને છૂપાવવું નહિં એજ वात ने छे. आहच्च. त्यादि. ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy