SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ. १ गा. ६ श्वादिदृष्टान्तश्रवणतो विनीतस्य कर्त्तव्यम् ५३ उक्तार्थमुपसंहरन् कर्तव्यमुपदिशतिमूलम्-सुणियांऽभावं साणस्स सूयरस नरस य । विणए ठविज अप्पाणं इच्छेतो हियमप्पणो ॥६॥ छायाश्रुत्वाऽभावं शुन्याः मूकरस्य नरस्य च । विनये स्थापयति आत्मानम् इच्छन् हितमात्मनः॥ ६ ॥ टीका'सुणिया.' इत्यादि -शुन्याः पूतिकर्णशुन्याः मकरस्य च एतदुभयदृष्टान्तस्य, तथा च-पुनः नरस्य-पुरुषस्य-दार्टीन्तिकतया कथितस्य दुःशीलशिष्यअग्नि जलाकर उसको अग्नि में भून दिया । इस कुमौत से उसको मारा । इस लिये सूत्रकार कहते है कि-दुःशील का त्यागकर शील सदाचार का सेवन करना चाहिये ॥५॥ इसो कथित अर्थका उपसंहार करते हुए सूत्रकार कर्तव्य का उपदेश अगली गाथा द्वारा करते हैं-'सुणिया. इत्यादि। अन्वयार्थ-(सागस्स-शुन्याः) पूतकर्णी कुत्ती के ( सूयरस्स नरस्स य-सूकरस्य नरस्य च) सूकर के और दार्टान्तिक रूप में प्रदर्शित किये गये दुःशील शिष्य के (अभाव-अनादर ) अर्थात् दुर्दशारूप अवस्था को (सुणिया-श्रुत्वा) सुनकर (अप्पणो हियं इच्छंतो-आत्मनः हितम् इच्छन् ) आत्मा के हित के अभिलाषी शिष्य (अप्पाणंआत्मानं ) अपनी आत्माको (विणए ठविज-विनये स्थापयेत् ) विनय સળગાવ્યો અને તેમાં તેને ભૂંજી નાખ્યું. આ રીતે કમોતથી તેને માર્ય. આ માટે સૂત્રકાર કહે છે કે દુઃશીલને ત્યાગ કરી શીલ-સદાચારનું સેવન ४२j M . (५) આ કહેવાયેલા અર્થને ઉપસંહાર કરીને સૂત્રકાર કર્તવ્યને ઉપદેશ २॥था द्वारा ४२ छ.-' सुणिया भावं.' इत्यादि वयार्थ -(साणस्स-शुन्याः) पूतणी इतरीन (सूयरस्स नरस्स य - सूकरस्य नरस्य च) सू४२न। मने दृष्टांति: ३५मा प्रशित ४शयेद हु:शिष्यन (अभाव-अनादर ) अर्थात् हु॥३५ २३वस्थाने (सुणिया-श्रुत्वा) समजान (अप्पणो हियं इच्छंतो-आत्मनः हितम् इच्छन् ) सामान जितना अलिशाषी शिष्य (अप्पाणं-आत्मानं) पाताना मामाने (विणए ठविज्ज-विनये स्थापयेत् ) ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy