SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्यय ७ ८५ इतिचेच्छृणु असत्यामृषाख्यव्यवहारभाषायाः तीर्थङ्करादीष्टत्वादेतेषां वाक्यानां तद्भाषाविषयतया न मुनीनां मृषावाददोष इत्यवधेहि- किश्चि-तत्त्वस्वरूपापलापपरं प्राणिपीडाकरं च वचनं मृषावाद इति नात्र तादृशदोषावकाशः ॥ २१ ॥ मनुष्यादिविषये भाषणनिषेधमाह - 'तहेव' इत्यादि । १४ मूलम् - तहेवं माणुस पैसुं पक्खिं वा विं सरीसिवं । थले पमेईले बैज्झे पायैमित्ति' ये नो" ए ॥ २२॥ छाया - तथैव मनुष्यं पशुं पक्षिणं वाऽपि सरीसृपम् । स्थूल: ममेदुर वध्यः पाक्य इति च नो वदेत् ।। २२ ।। टीका- 'त' इत्यादि । तथैव तद्वत् मनुष्य = नरनार्यादिलक्षणं पशुम् अजादिकं, पक्षिण- तित्तिरादिकम् अपिवा सरीसृपम् = अजगरादिकं प्रति, अयं मनुष्यादिः स्थूलः= उत्तर - हे शिष्य ? सुनो। व्यवहार भाषा से ऐसा बोलने के कारण मुनियों को असत्य दोष नहीं लगता, क्योंकि यह सब वाक्य उसी भाषा की अपेक्षा रखकर बोले जाते हैं । इस प्रकार व्यवहारभाषा का भाषण करने की आज्ञा तीर्थकर भगवान् ने दी है ! और साथ ही यह बात है कि जिस भाषा से तत्त्वों का अपलाप या प्राणियों को दुःख हो, वही मृषावाद कहलाता है, अतएव पूर्वोक्तभाषा दोष मे मृषावाद नहीं है ॥ २१ ॥ मनुष्य आदि के विषय में आवाच्य भाषा का निषेध कहते 'तहेव ' इत्यादि । 6 इसी प्रकार साधुको मनुष्य, पशु, पक्षी अजगर आदि के ઉત્તર-હે શિષ્ય ! સાંભળેા વ્યવહારભાષાથી એમ બેલવાને કારણે મુનિએને અસત્ય દોષ લાગતા નથી, કારણ કે એ બધાં વાકય એ ભાષાની અપેક્ષા રાખીને ખેલવામાં આવે છે. એ પ્રકારે વ્યવહાર ભાષાનું ભાષણ કરવાની આજ્ઞા તીર્થંકર ભગવાને આપી છે. તે સાથે એ વાત પણ છે કે-જે ભાષાથી તત્ત્વાને અપલાપ ચા પ્રાણીઓને દુ:ખ થાય તે મૃષાવાદ કહેવાય છે, એટલે પૂર્વાંત ભાષામાં મૃષાવાદરોષ नथी. (२१) मनुष्य यहिनां विषयमां भवान्य भाषानो निषेध डे हे तहेव० ४त्याहि. એ પ્રકારે સાધુએ મનુષ્ય, પશુ, પક્ષી, અજગર, આદિના વિષયમાં એવું શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy