SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ८० श्री दशवेकालिकसूत्रे किञ्च - 'हले' इत्यादि । मूलम् - हॅले हलिंति अनिंत्ति भेदे सामिंणि गोर्मिंय । 93 होले गोले वसुलिंति इत्थियं नेवमालव ॥१६॥ छाया -हले हले इति अन्ने इति भट्टे स्वामिनि गोमिनि । होले गोले सुलि इति स्त्रियं नैवमापेत् ॥ १६॥ टीका- 'हले हले' इति । । सखीं प्रत्यामन्त्रणे तेन - हे सखि ? हे अन्ने ! हे भट्ठे ! हे स्वामिनि ! हे गोमनि !' एते शब्दाः पूज्याऽऽमन्त्रणवाचकाः । ' हे होले ! हे गोले ! हे सुलि ! इति एते शब्दा देशविशेषापेक्षय । हीनस्त्रीणामामन्त्रणवाचकाः एवम् = उक्तरीत्या स्त्रियं = काञ्चिदपि नारीं प्रति नापलपेत् = न वदेत् । एवमालपतः साधोः स्वकीयनिन्दा स्त्रीमद्वेषप्रवचनलाघवादयो दोषाः समुत्पद्यन्ते इति भावः ॥१७॥ तर्हि स्त्रियं प्रति कीदृशं ब्रूयात् ? इत्याह- 'नामधिज्जेण' इत्यादि । मूलम्--नामधिज्जेण णं ब्रूया इत्थीगुत्तेणे व पुणो । जहा रिमभिगर्झ आलविजे लविजे वो ॥१७॥ छाया - नामधेयेन तां ब्रूयात् स्त्रीगोत्रेय वा पुनः । यथार्हम् अभिगृह्य आलपेत् लपेत् वा ॥ १७॥ फिर भी कहते हैं- 'हले हले ' इत्यादि । हे सखी तथा हे अन्ने, हे भट्टे ! हे स्वामिनी, हे गोमिनी, इत्यादि पूज्यों के सम्बोधन का, तथा हे होले, हे वसुलि, इत्यादि खराब स्त्रियों के लिए प्रयुक्त होने वाले सम्बोधन का प्रयोग किसी भी स्त्री के प्रति साधु न करे । इस प्रकार बोलने से साधु की निन्दा होती है, स्त्रियों को द्वेष होता है, प्रवचन की लघुता प्रगट होति है और चारित्र मलिन होता है ॥ १६ ॥ वणी पशु उडे -हले हले ४त्यादि से सभी; तथा डे भन्ने, डे लट्टे डे સ્વામિનિ, હૈ ગેમિનિ, ઇત્યાદિ પૂજાનાં સમેધનાને તથા હું હાલે હૈ ગેલે, હું વસુલિ, ઇત્યાદિ ખરાબ સ્ત્રીઓને માટે ઉપયોગમાં આવતાં સચૈાધનને પ્રયોગ કાઈ પણ સ્ત્રીની પ્રત્યે સાધુ ન કરે. એ પ્રકારે ખેલવાથી સાધુની નિંદા થાય છે, સ્ત્રીઓને દ્વેષ થાય છે, પ્રવચનની લઘુતા પ્રકટ થાય છે અને ચારિત્ર મલિન થાય છે. (૧૬) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy