SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ॥ सप्तममध्ययनम् ॥ अथ वाक्यशुद्धयाख्यं सप्तममध्ययनमारभ्यते, पूर्वाध्ययने धर्मकथा वर्णिता, सा च निरवधभाषया निरूपणौचित्यचारुतामञ्चति, अतो वाक्यशुद्धिमाह ___ यद्वा-निरवधभाषामन्तरेण धर्मकथा न संभवतीत्यतोऽस्मिन्नध्ययने भाषाशुद्धिं प्रदर्शयतिमुलम्--चउण्हं खलु भीसाणं परिसंखाय पन्नवं । दुग्रहं तु विणयं सिक्खे दो नै भासिज्जै सर्वसो ॥१॥ छाया-चतसृणां खलु भाषाणां, परिसंख्याय प्रज्ञावान् । द्वयोस्तु विनय शिक्षेत, द्वे सर्वशः न भाषेत ॥१॥ टीका--' चउण्हं ' इत्यादि प्रज्ञवान् हेयोपादेयविवेकवान् चतसृणां सत्याऽसत्यमिश्रव्यवहाररूपाणां वाचां खलु-निश्चयेन स्वरूपमिति शेषः, परिसंख्याय-विज्ञाय द्वयोः भाषयोःसत्यव्यवहाररूपयोस्तु विनय=निरवद्यप्रयोग शिक्षेत-आचार्यादितो विजानीयात् द्वे भाषे-असत्यमिश्ररूपे सर्वशः सर्वथा न भाषेत न वदेत् ॥१॥ सातवां अध्ययन छठे अध्ययन में धर्मकथा का वर्णन किया गया है। धर्मकथा निरवद्यभाषाके द्वारा होती हैं, अतः इस अध्ययनमें वाक्यशुद्धि का निरूपण किया जाता है अथवा भाषाशुद्धि के विना धर्मकथा नहीं हो सकती इस लिए इस अध्ययन में वाक्यशुद्धि का वर्णन किया जाता है-'चउण्हं' इत्यादि । हेय और उपादेय का विवेको साधु सत्य असत्य मिश्र और व्यवहार, इन चार प्रकार की भाषाओं का स्वरूप समझकर सत्य અધ્યયન સાતમું છઠ્ઠા અધ્યયનમાં ધર્મકથાનું વર્ણન કરવામાં આવ્યું છે ધર્મકથા નિરવ ભાષા દ્વારા થાય છે, તેથી આ અધ્યયનમાં વાક્યશુદ્ધિનું નિરૂપણ કરવામાં આવે છે. અથવા ભાષાશુદ્ધિ વિના ધર્મકથા થઈ શકતી નથી, તેથી આ અધ્યયનમાં पायशुद्धिर्नु पर्युन ४२वामां आवे छे. चउण्हं० Vत्यादि. હેય અને ઉપાદેયને વિવેકી સાધુ સત્ય અસત્ય મિશ્ર અને વ્યવહાર એ ચાર પ્રકારની ભાષાઓનું સ્વરૂપ સમજીને સત્ય અને વ્યવહાર ભાષાને નિરવા પ્રયાગ, શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy