SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ६४ श्री दशवकालिकसूत्रे मूलम्--सओवसंता अममा अकिंचणा,सविजविज्जाणुगया जैसंसिणो। उउप्पसन्ने विमले वे चंदिमा, सिद्धि विमाणाई उँवंति ताईणो त्तिबेमि ॥६९॥ छाया-सदोपशान्ता अममा अकिञ्चना, स्वविद्यविद्यानुगता यशस्विनः । ऋतुप्रसन्नः विमल इव चन्द्रमा सिद्धिं विमानानि (च) उपयन्ति त्रायिण इति ब्रवीमि ॥६१॥ टीका- सओवसंता' इत्यादि । सदोषशान्ताः सर्बदा निश्चलात्मनः अनुद्विग्नमानसा इत्यर्थः, अममाः= द्रव्यतः शरीरवस्त्रपात्रादिधर्मोपकरणेऽपि, भावतः क्रोधादिकषाये ममत्वरहिताः अतएव अकिञ्चनाः परिग्रहशून्याः, स्वविद्यविद्यानुगता=(स्वस्य आत्मनो विद्या स्वविधा सा चासौ विद्या च स्वविधविद्या (सामान्यविशेषयोरभेदान्वयसिद्धान्तात्वकर्मधारयः) आत्महितसाधकज्ञानरूपं ज्ञातं प्रवचनमित्यर्थः, तया अनुगताः युक्ताः यशस्विनः संयमिनः त्रायिणः-जन्तुजातावनसावधानाः, ऋतुप्रसन्नः ऋतौ शरदि प्रसन्नः जलधराचावरणापसरणेन लब्धसुप्रभः विमलः चन्द्रमा इव निर्मल चन्द्रसदृशाः कर्ममलरहिता इत्यर्थः, सिद्धि-शिवगति केचिदवशिष्टकर्माणस्तु विमानानि=सौधर्मावतंसकादीनि उपयन्ति प्राप्नुवन्ति । इति ब्रवीमीति पूर्ववत्" 'सओवसंता' इत्यादि । चित्तको कभी उद्विग्न न करने वाले, द्रव्यसे शरीर वस्त्र पात्र आदि धर्मोपकरणोंमें, भावसे क्रोध आदि कषायों में ममता त्यागी, अतएव परिग्रहरहित, आत्मरहित के साधक, प्रवचन से युक्त, यशस्वी, प्राणियों की रक्षामें सावधान, शरद ऋतु में बादल आदि आवरण के अभावसे निर्मल चन्द्रमा की तरह कर्ममल रहित साधु सिद्धिगति को प्राप्त करते हैं। और जिनके कर्म कुछ अवशिष्ट रहजाते हैं वे सौधर्मादि देवलोकमें उत्पन्न होते हैं। 'सोबसंता०' त्याहि. चित्तने हपि द्विग्न न ४२नारा, व्यथा शरीर વસ્ત્ર પાત્ર આદિ ધર્મોપકરણમાં, ભાવથી ક્રોધાદિ કષાયમાં મમતા ના ત્યાગી એટલે પરિગ્રહ રહિત, આત્મહિતના સાધક, પ્રવચનથી યુકત, યશસ્વી, પ્રાણીઓની રક્ષામાં સાવધાન, શરદઋતુમાં વાદળ આદિ આવરણના અભાવથી નિર્મળ ચંદ્રમાની પેઠે કર્મમળ રહિત, સાધુ સિદ્ધિગતિને પ્રાપ્ત કરે છે. અને જેમનાં કર્મો કાંઈક અવશિષ્ટ રહી જાય छ तेसो सीधा पसभा उत्पन्न याय छे. सोरसंता यया भव्यत थुछ શ્રી દશવૈકાલિક સૂત્ર : ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy