SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्री दशनैकालिकसूत्रे टीका- 'वाहिओ' इत्यादि । व्याधितः = रोगी वा = अथवा अरोगी = व्याधिरहितो वा यस्तु = साधुः स्नानं देशतः सर्वतो वा प्रार्थयते कुरुते तेन साधुना आचारः = बाह्यतपोलक्षणः साधुसमाचारः व्युत्क्रान्तः= उल्लङ्घितो भवति जल्लपरीपहसहनाभावात् संयमः = दयालक्षणः त्यक्तो भवति अकायविराधनात् ॥ ६१ ॥ अचित्तजलेन स्नाने साधोः को दोषः ? इत्याह- 'संति मे' इत्यादि । मूलम् - "संतिमे सुहुमी पाणी घससु भिलंगासु ये । जे र्य भिक्खु सिणीयंतो वियडेणुप्पिलांवए ॥ ६२॥ ५६ छाया - सन्ति इमे सूक्ष्माः प्राणाः घसासु भिलगासु च । ये च भिक्षुः स्नान् विकृतेन उत्प्लावयति ॥ ६२ ॥ टीका- ' संति मे' इत्यादि । - त्रिकृतेन=अचित्तजलेन स्नान = देशतः सर्वतो वा स्नानं कुर्वाणः भिक्षुः = साधुः घसासु = 'देशीयशब्दः ' क्षारभूमिषु सविवरभूमिषु वा, च = पुनः भिलगासु= स्नान नामक सत्तरहवाँ स्थान दरसाते हैं— 'वाहिओ' इत्यादि । रोगी या नीरोगी जो कोई भी साधु एक देश से या सर्व - देश से स्नान करता है वह आचार से च्युत होता है, क्योंकि वह मलपरीषह को सहन नहीं करता, तथा दयारूप संयम से रहित होता है, क्योंकि स्नान करने से अपकाय की विराधना होती है ॥ ६१ ॥ अचित्त जलसे भी स्नान करने में दोष लगता है सो कहते हैं- ' संतिमे ' इत्यादि । अचित्त जलसे भी एक देश से या सर्वदेश से स्नान करने वाला साधु क्षारभूमि में अथवा बिल छिद्र वाली भूमि में अथवा स्नान नाम सत्तरभु स्थान हवे हर्शाने छे - वाहिओ० त्याहि रोगी या નીરંગી જે કોઇ પણ સાધુ એક દેશે યા સ` દેશે સ્નાન કરે છે તે આચારથી ચુત થાય છે, કારણ કે તે પણ પરીષહુને સહન કરતા નથી, તથા દયારૂપ સંયમથી રહિત થાય છે, કારણુ સ્નાન કરવાથી અપ્કાયની વિરાધના થાય છે. (૧૧) अथित्त जथी यागु स्नान १२वाथी होष लागे छे, ते हे छे - संतिमे० छत्याहि અચિત્ત જળથી પણ એક દેશે યા સ`દેશે સ્નાન કરનાર સાધુ ક્ષારભૂમિમાં શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy