SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३८ श्री दशवेकालिकसूत्रे टीका- 'हा' इत्यादि । तेजर काय समारम्भवर्जिकेयं गाथा निगदसिद्धा ||३६|| दशमस्थानमाह-'अनिलस्स' इत्यादि । १ मूलम् - अणिलस्स समारंभ बुद्धा मन्नति तारिंसं । १० १२ साजबहूलं 'चेयं नेयं ताइहिं सेवियं ॥३७॥ छाया=अनिलस्य समारम्भं बुद्धा मन्यन्ते तादृशम् । सावद्यबहुलं चैतत् नैतत् त्रायिभिः सेवितम् ॥३७॥ टीका- 'अणिस्स' इत्यादि बुद्धाः = तीर्थकराः अनिलस्य = वायुकायस्य समारम्भम् = उपमर्दनं तादृशं= तेजस्कायवत् सावद्यबहुलं = जीव जातविराधनाऽतिशयसहितं मन्यते = केवलालोकेन जानन्ति । एवं च एतेन हेतुना एतम् = वायुकायमाश्रित्य संपद्यमानं विराधनं त्रायिभिः=पट्कायरक्षणपरायणैः साधुभिः न सेवितं = न कृतमित्यर्थः । वायु काय विराधनमनर्थमूलं चारित्रभञ्जकं च, अतएव षड्जीवनिकायरक्षणदत्तावधाना 'तम्हा' इत्यादि । इसलिए साधु, दुर्गति में पहुंचाने वाले अनेक दोष जानकर तेजस्काय के समारम्भ का यावज्जीव त्याग करें ॥ ३६ ॥ दशवा स्थान कहते हैं- 'अणिलस्स' इत्यादि । बुद्ध (तीर्थंकर) भगवान् अपने केवल ज्ञान द्वारा तेजस्काय की तरह वायुकाय के समारंभको भी अत्यन्त सावध बहुल जानते हैं । इसीकारण षटकाय के रक्षक साधुओं ने वायुकाय का समारंभ नहीं किया हैं । 'ताइहिं' पदसे यह बोधित किया है कि वायुकाय की विराधना अनर्थों का मूल और चारित्र का घात करने वाली है, इसीसे षट्काय की रक्षामें सदा सावधान रहने वाले मुनि मुखपर डोरा सहित मुखबत्रिका बाँधते हैं, क्यों कि वे ऐसा विचार તદ્દા॰ ઇદિ તેથી સાધુ દુર્ગતિમાં પહાંચાડનાર અનેક દોષ જાણીને તેજસ્કાયના સમારભના ચાવજીવ ત્યાગ કરે. ॥ ૩૬ ॥ दृशभु स्थान हे छे- अणिलस्स० त्याहि બુદ્ધ તીર્થંકર ભગવાન પોતાના કેવળજ્ઞાનથી તેજસ્કાયની પેઠે વાયુકાયના સમારંભને પણ અત્યંત સાદ્યમહુલ જાણે છે. તે કારણે ષટ્કાયના રક્ષક સાધુઓએ वायुमायनो सभारंभ अर्यो नथी. ताइहिं मे शण्डयी शुभ मोषित युछे छुવાયુકાયની વિરાધના અનર્થાંનું મૂળ અને ચારિત્રના ઘાત કરનારી છે, તેથી ષટ્કાયની શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy