SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ६ बहिरन्तःस्थान, चाक्षुषान्चक्षुरिन्द्रियजन्यप्रत्यक्षविषयान् अचाक्षुषान--लघुशरीरत्वाद् दृष्टिपथानारूढान् विविधान् नैकप्रकारान् सान्न्द्वीन्द्रियादीन, च शब्दात् स्थावरांश्च हिनस्त्येव, तुशब्दोऽत्रावधारणार्थः । पृथिवीकायहिंसकानां दृश्यादृश्यबहुविधजीवविराधना जायते इति भावः ॥ २८ ॥ उपसंहरतिमूलम्--तम्हा एवं वियाणित्ता, दोसं दुग्गइवड्ढणं । पुढवीकायसमारम्भं जावजीवइ वज्जए ॥२९॥ छाया-तस्माद् एतं विज्ञाय दोषं दुर्गतिवर्धनम् । पृथिवीकायसमारम्भं यावज्जीवतया वर्जयेत् ॥२९॥ टीका-'तम्हा' इत्यादि तस्मात् पृथिवीकायहिंसनेन बहुविधप्राण्युपमर्दन हेतोः दुर्गतिवर्धन= नरकादिदुःखकारकम् एतम्-अनुपदमुक्तं दोषं पृथिवीकायाश्रितपाणिविराधनालक्षणं कर्मबन्धं विज्ञाय आगमोक्तविधिना ज्ञात्वा यावज्जीवतया यावज्जीवम् आमरणकालमित्यर्थः पृथिवीकायसमारम्भ-प्रथिवीविलेखनादिरूपं वर्जयेत् । धना करने वाला पृथिवीकाय के आश्रय में रहने वाले दिखाई देने योग्य अथवा सूक्ष्म शरीरवान् होने से न दिखाई देने योग्य विविध प्रकार के त्रस और स्थावर जीवों की विराधना करता है। अर्थात् अवश्य उन्हें पीडा पहुंचाता है। तात्पर्य यह है कि पृथिवीकाय की विराधना करने वालों को दृश्य अदृश्य विविध प्रकार के जीवों की विराधना का दोष लगता है ।। २८ ॥ उपसंहार- 'तम्हा' इत्यादि । पृथिवीकाय की उपमर्दना से विविध प्राणियों की हिंसा होती है। इस कारण नरक आदि दुर्गतियों में लेजाने वाले कर्मबन्ध आदि નખ, તૃણ તથા ખનિત્ર (ખોદવાનું ઓજાર) આદિ દ્વારા પૃથ્વી કાયની વિરાધના કરનાર, પૃથ્વી કાયના આશ્રમમાં રહેવાવાળા દેખાતા અથવા સૂમ શરીરવાળા હોય તે ન દેખાતા એવા વિવિધ પ્રકારના ત્રસ અને સ્થાવર જીવેની વિરાધના કરે છે. અર્થાત એમને અવશ્ય પીડા ઉપજાવે છે. તાત્પર્ય એ છે કે પૃથ્વીકાયની વિરાધના કરનારાઓને દશ્ય–અદશ્ય વિવિધ પ્રકારના જીની વિરાધનાનો દેષ લાગે છે. ૨૮ . २- तम्हा. छत्याह-पृथिवीजयनी उपमनाथी विविध प्राएगानी હિંસા થાય છે. એ કારણે નરક આદિ દુર્ગતિઓમાં લઈ જનારા કર્મબંધ આદિ શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy