SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ २६ इत्याशङ्कायामाह - ४ मूलम् --सवत्थुवहिणा बुद्धा संरख ११ श्री दशवेकालिकसूत्रे । अवि अपणो विदेहम्मि नायरंति ममाइयं ॥ २२ ॥ छाया - सर्वत्रोपधिना बुद्धाः संरक्षणपरिग्रहे । अपि आत्मनोऽपि देहे नाचरन्ति ममत्वम् ||२२|| टीका- 'सत्थु ' इत्यादि सर्वत्र=सर्वस्मिन् क्षेत्रकालादिके उपधिना = यथाकल्प्य वस्त्रादिना सहिता अपि बुद्धा:=सम्यगृज्ञानवन्तः अवगताचारगोचरा मुनय इत्यर्थः, आत्मनः = स्वस्य देहेऽपि=परमप्रेमास्पदे शरीरेऽपि ममस्त्रं = मूच्छी नाचरन्ति =न कुर्वन्ति । किं पुनः संरक्षण परिग्रहे= संरक्षणार्थे = परम करुणाविष्कारपूर्वक पड्जीवनिकायरक्षामात्रप्रयोजनके परिग्रहे= वस्त्राद्यङ्गीकारलक्षणे किं पुनर्ममत्वशङ्का, अपितुनेत्यर्थः । 'बुद्धा' इति पदेन प्रायो मूर्च्छनिदानं चारित्रमोहनीय तिमिरम् उदितसम्यग्ज्ञानभास्कर किरण विद्योतितान्तःकरणगगनानां मुनीनां समीपे नावस्थातुमीष्टे, किं पुनस्तत्कार्यभूतमूर्छारस्थानशङ्का, अपितु नेति ध्वन्यते ॥ २२ ॥ प्रश्नका समाधान करते हैं- 'सव्वत्थुवहिणा इत्यादि । वस्त्र सब क्षेत्र और सब काल में कल्पके अनुसार प्राप्त आदि से युक्तभी आचारगोचर के ज्ञानी मुनि अपने शरीर पर भी ममता नहीं करते तो परमकरूणापूर्वक केवल षड्जीवनिकाय की रक्षा के लिए धारण किये जाने वाले वस्त्रादि पर ममता की आशङ्का ही कैसे की जा सकती है । 'बुद्ध' पदसे ये ध्वनित होता है कि सम्यग्ज्ञान रूपी सूर्य की किरणोंसे प्रकाशमान अन्तःकरण रूपी आकाशवाले मुनियोंके समीप मूर्छा का मूल चारित्र मोहनीय रूपी तिमिर नहीं ठहर પ્રશ્નનું સમાધાન કરે છે सव्वत्थु वहिणा-याहि શ્રી દશવૈકાલિક સૂત્રઃ ૨ સ ક્ષેત્ર અને સર્વ કાળમાં કલ્પને અનુસારે પ્રાપ્ત વસ્ત્રાદિથી યુકત પણ આચાર–ગોચરના જ્ઞાની મુનિ પેાતાના શરીર પર પણુ મમતા કરતા નથી, તે પરમ કરૂણા પૂર્વક કેવળ ષજીવનિકાયની રક્ષાને માટે ધારણ કરવામાં આવનારાં वस्त्राहि पर भभतानी आशा देवी रीते उरी शाय ? बुद्धा शहथी भ ધ્વનિત થાય છે કે—સમ્યગ્ જ્ઞાનરૂપી સૂર્યનાં કિરાથી પ્રકાશમાન અંત:કરણરૂપી આકાશવાળા મુનિએની સમીપે મૂર્છાના મૂળરૂપ ચારિત્રમેહનીયરૂપી તિમિર
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy