SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २७२ दशवैकालिकमुत्रे भिक्षुधर्माराधनफलमाह - मूलम्-तं देहवासं असुइं असासयं, सया चए निञ्चहि अट्टिअप्पा । | १० १२ छिदिन्तु जाईमरणस्स बंधणं, उवैइ भिक्खु अपुणागसँग इत्तिमि ॥ २१ ॥ छाया - तं देशवासम् अशुचिम् अशाश्वतं सदा त्यजति नित्यहित स्थितात्मा । छिवा जाति मरणस्य बन्धनम्, उपैति भिक्षुः अपुनरागमां गतिम्, इति ब्रवीमि ॥ २१ ॥ टीका- 'तं देहवास' इत्यादि । यो भिक्षुः नित्यहितस्थितात्मा नित्यहिते= मोक्षला भोपकारजनकत्वाज्ज्ञान दर्शनचारित्रलक्षणे मोक्षमार्गे, स्थितः = वर्तमानः आत्मा यस्य स तथोक्तः अहिंसा संयमतपःस्वरूपे उत्कृष्टमङ्गलात्मके धर्मे निहितचित्त इत्यर्थः, भिक्षुः = साधुः, तं=प्रसिद्धम्, अशुचिम्=अमेध्यं, शुक्रशोणितसमुद्भवस्वात्, मलमूत्रश्लेष्मादिसंभृतत्वाच्च, एवं सत्यपि अशाश्वतम् = अनियतस्थिति, देहवासं= शरीरममत्वं अर्थात् बनावटी बोली बोलकर विचित्र प्रकार का वेष बनाकर असद् वस्तु को सद् वस्तु जैसी बना कर नहीं दिखाते वे भिक्षु हैं ||२०|| भिक्षु धर्म के आराधन का फल कहते हैं 'तं देहवास' इत्यादि । जिन की आत्मा मोक्ष रूपी हितमें निरन्तर स्थिर रहती है अर्थात् अहिंसा, संयम, तप स्वरूप उत्कृष्ट मङ्गलमय धर्म में चित्तको लोन रखते हैं वे भिक्षु, रज वीर्य से उत्पन्न होने के कारण और मलमूत्र आदि अशुचि पदार्थों से भरा हुआ होने से अपवित्र विनश्वर शरीर को त्यागकर जन्म मरण के ખેલી ખેાલીને વિચિત્ર પ્રકારના વેશ મનાવીને, તથા અસતૢ વસ્તુને સદ્ જેવી मनावीने हेपडता नथी. तेथे। भिक्षु छे. (२०) હવે ભિક્ષુ ધર્મ ના આરાધનનું ફળ કહે છેઃ तं देवासं ૦ ઇત્યાદિ. જેમનો આત્મા મેક્ષરૂપી હિતમાં નિરંતર સ્થિત રહે છે, અર્થાત્ અહિંસા, સંયમ, તપ સ્વરૂપ ઉત્કૃષ્ટ મંગળમય ધર્મોમાં ચિત્તને લીન રાખે છે, તે ભિક્ષુએ રજ વીથી ઉત્પન્ન થવાને કારણે અને મલમૂત્ર આદિ અશુચિ પદાર્થŕથી ભરેલું હાવાને કારણે અપવિત્ર એવા વનશ્વર શરીરને ત્યાગીને, જન્મ શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy