SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ आचामणिमञ्जूषा टीका, अध्ययन १० गा. २० २७१ मूलम् - पवेअऍ अंजपयं महामुणी, धम्मे ठिओ ठावयइ परंपि । निक्खम्म वज्जिज्जै कुसीलंलिंगं, न" यांविहासंकुहऍ जे से भिक्ख" ॥२०॥ १९ छाया -प्रवेदयति आर्यपदं महामुनिः धर्मे स्थितः स्थापयतिपरमपि । निष्क्रम्य वर्जयति कुशील लिंगं, न चापि हास्यं कुहयति स भिक्षुः ||२०|| टीका- 'पवेअए' इत्यादि । यो महामुनिः = प्रवचन तन्त्रमननशीलेषु वर्यः आर्यपदम् = पद्यते =गम्यते प्राप्यते मोक्षोऽनेनेति पदं धर्मः, आर्यस्य = जिनेन्द्रस्य पदम् - आर्यपदं जिनोपदिष्टधर्ममित्यर्थः प्रवेदयति=प्रकर्षेण बोधयति धर्मे= श्रुतचारित्रलक्षणे स्थितः =स्वयं निश्चलः सन् परमपि = अन्यमपि स्थापयति = स्थिरं करोति विचलितचित्तमपि विचिकित्सादिनिवारणेनेति भावः, निष्क्रम्य = गृहात् प्रव्रज्य, कुशीलिङ्गम् = आरम्भ समारम्भलक्षणं गृहस्थचेष्टां वर्जयति = परित्यजति, अपिच न हास्यं न कुहयति= न कारयति, विस्मयमुत्पाद्य जनान् नहासयति विकृताकारवाग्वेषादिचेष्टां कृत्वा नोत्पादयतीत्यर्थः स भिक्षु रिति ||२०|| कुल, बल, तप, ऐश्वर्य का भी मद नहीं करते, और सदा धर्मध्यान में लीन रहते हैं वे भिक्षु है ॥ १९ ॥ 'पवेअए' इत्यादि । जो महामुनि, भव्य जीवों को जिनेन्द्र भगवान् द्वारा उपदिष्ट धर्म का बोध करते हैं, श्रुत चारित्र रूप धर्म में स्थिर रहकर दूसरो को स्थिर करते हैं, अर्थात् धर्म से डिगते हुए जीवों को संसार की असारता तथा शरीर की अनित्यता समझाकर निश्चल कर देते है, दीक्षित होकर आरम्भ समारम्भ रूप गृहस्थ की क्रिया परित्याग कर देते हैं, जो हास्योत्पादक चेष्टा नहीं करते, તથા કુળ, બળ, તપ, અશ્વ ના પણ મદ કરતા નથી, સદા ધર્મ ધ્યાનમાં લીન રહે छे. तेथे लिनु छे. (75) पवेअर ૦ ઇત્યાદી. જે મહામુનિઓ ભવ્ય જીવેને જીનેન્દ્ર ભગવાને ઉપદેશેલા ધર્મના આધ આપે છે. શ્રત ચારિત્રરૂપ ધર્મોમાં સ્થિર રહીને બીજાઓને સ્થિર કરે છે, અર્થાત્ ધર્મમાંથી ડગતા જીવેાને સંસારની અસારતા તથા શરીરની અનિત્યા સમજોવીને નિશ્ચલ બનાવે છે, દીક્ષિત થઈને આરંભ સમારંભ રૂપ ગૃહસ્થની ક્રિયાઓના પરિત્યાગ કરે છે, જેએ હાસ્યાત્પાદક ચેષ્ટા કરતા નથી, અર્થાત્ ખનાવટી શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy