SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्री दशवेकालिकसूत्रे उद्देशार्थमुपसंहरन्नाह - 'गुरुमिह' इत्यादि । १६ भूलम् - गुरु मिह संययं पेंडियरिय मुणी, जिणमंयनिउणे अभिगमकुसले घुर्णिय रयर्मलं पुरेकर्ड, भासुरमउलं गेहूं गय॥ १५ ॥ | "त्तिवेमि " ॥ छाया - गुरुम् इह सततं परिचर्य मुनि जिनमतनिपुणोऽभिगमकुशलः । विधूय रजोमलं पुराकृतं भास्वरामतुलां गतिं गतः । १५ । इति ब्रवीमि ॥ टीका - मुनिः = विनयवान् साधुः, इह = लोके, गुरुम् = आचार्य रत्नाधिकं वा सततं परिचर्य = विनयादिना निरन्तरं संसेव्य, जिनमत निपुण: = निर्ग्रन्थमवचनतन्त्राभिज्ञः, गुरु परिवर्यैव शास्त्ररहस्य विज्ञानमूलमिति भावः, तथा अभिगम - कुशलः=माघुणिकसाधुपाद सेवाप्रवीणः सन् पुराकृतं = पूर्वभवोपार्जितं, रजोमलं= ज्ञानावरणीयाद्यष्टविधं कर्म, विधूय क्षयं नीत्वा, अतुलाम् = अनुपमां, भास्वरां= देदीप्यमानाम् अनन्तज्ञानादितेजःपुञ्जरूपत्वात्, गतिं = सिद्धिं गतः = प्राप्तो भवति । “अभिगमकुसले”–इत्यनेन उत्कृष्टविनयित्वं सूचितम् । इति ब्रवीमीति पूर्ववत् ॥१५॥ ॥ इति विनयसमाधिनामनवमाध्ययने तृतीयोद्देशः समाप्तः ॥९-३॥ २३६ उपसंहार करते हुए कहते हैं- 'गुरुमिह' इत्यादि । मुनि, गुरु (आचार्य) तथा रत्नाधिक को सतत सेवा करके निर्ग्रन्थ प्रवचन का रहस्य समझकर अतिथिरूप से आयेहुए साधुओं की परीचर्या (सेवा) में प्रवीण होता हुआ पूर्व भव में उपार्जित ज्ञानावरण आदि आठ कर्मों का क्षय करके अनुपम, प्रकाशमान, अर्थात् अनन्त केवल ज्ञान रूपी तेज से दीप्त सिद्धगति को प्राप्त करता है । " अभिगम कुसले" पदसे उत्कृष्ट विनय सूचित किया है ॥ १५ ॥ श्री सुधर्मा स्वामी जम्बू स्वामी से कहते हैं - हे जम्बू ! भगवान् महावीरने जैसा कहा है वैसा ही मैने तुमसे कहा है ॥ इति विनयसमाधि - नामक नववा अध्ययन का तीसरा उद्देशक समाप्त ॥ ९-३ ॥ उपसंहार ४२तां हे छे ;- 'गुरुमिह' - छत्यादि मुनि, गु३-मायार्य तथा રત્નાધિકની સતત સેવા કરીને નિન્થ પ્રવચનનું રહસ્ય સમજીને અતિથિરૂપથી આવેલા સાધુઓનીપરિચર્યાં–સેવામાં પ્રવીણ થઈને પૂર્વભવમાં ઉપિ ત જ્ઞાનાવરણીય આદિ આઠ કર્માંના ક્ષય કરીને અનુપમ પ્રકાશમાન અર્થાત્ અનન્ત કેવલજ્ઞાન રૂપી તેજથી પ્રકાશિત सिद्धगतिने प्राप्त उरे छे. 'अभिगमकुसले' पहथी उत्कृष्ट विनय सूचित ये छे. (१५) સુધર્માં સ્વામી જમ્મૂ સ્વામીને કહે છે હે જમ્મૂ ! ભગવાન મહાવીરે જે પ્રમાણે કહ્યું છે તેવી રીતે મેં તમને કહ્યું છે. ઇતિ વિનય સમાધિ નામક નવમા અધ્યયનના ત્રીજો ઉદ્દેશક સમાપ્ત થયે. શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy